SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२५४] दीप अनुक्रम [४९५] पदं [१९], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [२५४] उद्देशक: [-] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः 'जीवाणं भंते ! किं सम्मदिट्ठी' इत्यादि सुगमं आपदपरिसमाप्तेः, नवरं सासादनसम्यक्त्वयुक्तोऽपि सूत्राभिप्रायेण पृथिव्यादिषु नोत्पद्यते, “उभयाभावो पुढवाइएसु" [ उभयाभावः पृथ्व्यादिषु ] इति वचनात् द्वीन्द्रियादिषु सासादनसम्यक्त्वयुक्त उपपद्यते, ततः पृथिव्यादयः सम्यग्रदृष्टयः प्रतिषिद्धाः, द्वीन्द्रियादयोऽभिहिताः, सम्यमिध्यादृष्टिपरिणामः पुनः संज्ञिपञ्चेन्द्रियाणां भवति, न शेषाणां, तथाखामान्यात, अत उभयेऽपि सम्यग्मिथ्यादृष्टयः प्रतिषिद्धाः । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामेकोनविंशतितमं पदम् समाप्तम् ॥ अथ विंशतितममन्तक्रियापदं प्रारभ्यते ॥ व्याख्यातमेकोनविंशतितमं पदं, अधुना विंशतितमं आरभ्यते, अस्य चायमभिसंबन्धः - इहानन्तरपदे सम्यक्त्वपरिणाम उक्तः, अत्र तु परिणामसाम्याद् गतिपरिणाम विशेषोऽन्तक्रियाऽभिधीयते, तत्रेयमादी अधिकार द्वारगाथा नेरइय अंतकिरिया अणन्तरं एगसमय उद्यट्टा । तित्थगरचक्किवलदेव वासुदेवमंडलियरयणा [य] ॥ १ ॥ दारगाहा । जीवे Education internation अत्र पद (१९) "सम्यक्त्व" परिसमाप्तम् For Penal Use Only अथ पद (२०) "अन्तक्रिया" आरब्धम् ~ 795 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy