________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: -, ------------- दारं [१५-२२], -------------- मूलं [२४६-२५३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापनाया: मलय.वृत्ती .
प्रत सूत्रांक [२४६-२५३]
१९सम्यक्वपदं
See
अचरमो द्विविधोऽनाद्यपर्यवसितः साद्यपर्यवसितश्च, तत्रानादिअपर्यवसितोऽभव्यः, साद्यपर्यवसितः सिद्धः । इति श्रीमलयगिरिविरचितायां प्रज्ञापनावृत्तौ अष्टादशं पदं समाप्तम् ॥
एकोनविंशतितमं सम्यक्त्वपदं प्रारभ्यते ॥ १९ ॥
॥३९५॥
दीप
अनुक्रम [४८७-४९४]
तदेवं व्याख्यातमष्टादशं पदं, साम्प्रतमेकोनविंशतितममारभ्यते, अस्य चायमभिसंबन्धः-दहानन्तरपदे काय-18 स्थितिरुक्ता, अत्र तु कस्यां कायस्थितौ कतिविधाः सम्यग्दृष्ट्यादिभेदेन जीवा भवन्तीति चिन्त्यते, तनेदं सूत्रम्
जीवा गं भंते ! किं सम्मदिही मिच्छादिही सम्मामिच्छादिट्ठी, गोयमा! जीवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि । एवं नेरइयादि । असुरकुमारादि एवं चेव जाव चणियकुमारा | पुढवीकाइया णं पुच्छा, गोयमा ! पुढवीकाइया णो सम्मदिही मिच्छादिट्ठी णो सम्मामिच्छादिही, एवं जाच वणस्सइकाइया । बेईदियाणं पुच्छा, गोयमा । बेइंदिया सम्मदिही मिच्छादिट्ठी णो सम्मामिच्छादिट्टी, एवं जाव चरिंदिया, पंचिंदियतिरिक्खजोणिया मणुस्सा वाणमंतरजोइसियवेमाणिया य सम्मदिट्ठीवि मिच्छादिहीवि सम्मामिच्छादिहीवि, सिद्धा णं पुच्छा, गोयमा ! सिद्धा सम्मदिही, णो मिच्छादिही णो सम्मामिच्छादिट्ठी । (सूत्र २५४) पनवणाभगवईए सम्मचपदं समर्च ॥ १९ ॥
sesese
॥३९५॥
अत्र पद (१८) “कायस्थिति" परिसमाप्तम् अथ पद (१९) “सम्यक्त्व" आरब्धम्
~ 794 ~