SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: -, ------------- दारं [१५-२२], -------------- मूलं [२४६-२५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४६-२५३] मज्ञापनायाः मलयवृत्ती. ॥३९४॥ दीप द्वीन्द्रियादिभाषक एकेन्द्रियादियभाषकेपूत्पद्य तत्र चान्तर्मुहूर्त जीवित्वा पुनरपि यदा द्वीन्द्रियादिरेवोत्पयते तदा १८ कायजघन्यतोऽन्तर्मुहूर्तमभाषकः, उत्कर्षतो वनस्पतिकालः, स च प्रागेवोक्त इति नोपदयते । गतं भाषकद्वारं, इदानी स्थितिपर्द परीतद्वारं, परीतो द्विविधः-कायपरीतः संसारपरीतच, तत्र यः प्रत्येकशरीरी स कायपरीतो, यस्तु सम्यक्त्वादिना कृतपरिमितसंसारः स संसारपरीतः, कायपरीतो जघन्यतोऽन्तर्मुहूर्त, स च यदा कथिन्निगोदादुत्य प्रत्येक शरीरिषु समुत्पद्य च तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि निगोदेपूत्पद्यते तदा लभ्यते, उत्कर्षतोऽसयेयं कालं, सब चासङ्ख्येयः कालः पृथिवीकालो, यावान् पृथिवीकायिककायस्थितिकालस्तावान् वेदितव्य इत्यर्थः, तमेव कालतो निरूपयति-असोया उत्सर्पिण्यवसर्पिण्यः, संसारपरीतो जघन्यतोऽन्तर्मुहूर्त तत ऊर्द्धमन्तकृत्केवलित्वयोगेन मुक्तिभावात् , उत्कर्षतोऽनन्तं कालं, तमेव निरूपयति-'अणंताओ' इत्यादि प्राग्वत्, तत ऊर्द्धमवश्यं मुक्तिगमनात्, | कायापरीतोऽनन्तकायिकः, संसारापरीतः सम्यक्त्वादिना अकृतपरिमितसंसारः, कायापरीतो जघन्येनान्तर्मुहुः,81 स च यदा कश्चित्प्रत्येकशरीरिभ्य उद्धृत्य निगोदेषु समुत्पद्यते तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि प्रत्येकशरीरिघूत्पद्यते तदाऽवसातव्यंः, उत्कर्षतो वनस्पतिकालो वाच्यः, स च प्रागेवोपदर्शितः, तत ऊर्दू नियमात्तत उवृत्तेः, ३९४॥ संसारापरीतो द्विधा-अनाद्यपर्यवसितो यो न कदाचनापि संसारव्यवच्छेदं करिष्यति, यस्तु करिष्यति सोऽनादिसपर्यवसितः, नोपरीतोनोअपरीतश्च सिद्धः, स च सायपर्यवसित एव । पर्यासद्वारे पर्याप्तो जघन्येनान्तमुह, तत अनुक्रम [४८७-४९४] ~ 792 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy