SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [१५-२२], -------------- मूलं [२४६-२५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४६-२५३] हरdeseeeee भामं, नोमुहुमनोवादरे णं पुच्छा, गो० सादीए अपजवसिते।दार १८(सूत्र २४९) सण्णी णं भंते ! पुच्छा, गो० ज० अंतो० उ० सागरोचमसतपुहुत्तं सातिरेगं, असणी णं पुच्छा, गो० ज० अंतो० उको० वणस्सइकालो, नोसणीनोअसयी णं पुच्छा, गो० सादीए अपजवसिते । दारं १९ (सूत्रं २५०) भवसिद्धिए णं पुच्छा, गो० अणादीए सपञ्जवसिते, अभवसिद्धिए णं पुच्छा, गो०! अणादीए अपञ्जवसिते, नोभवसिद्धिएनोअभवसिद्धिए णं पुच्छा, मो०! सादीए अपअवसिते । दारं २० । (सूत्र २५१) धम्मस्थिकाए ण पुच्छा, मो०! सबद्धं, एवं जाव अद्धासमए । दारं २१ (सूत्र २५२) चरिमे णं पुच्छा, गो० ! अणादीए सपञ्जवसिते, अचरिमे गं पुच्छा, गो०, अचरिमे दुविधे पं०, तं०-अणादीए वा अपञ्जवसिते सादी वा अपज्जवसिते । दारं २२ । (सूत्र २५३ ) पण्णवणाए भगवईए अहारसमं कायट्टिइनामपर्य समत्तं ॥१८॥ 'भासए णं भंते !' इत्यादि, इह जघन्यत एकसमयता उत्कर्षत आन्तर्मुहर्तिकता च वाग्योगिन इवावसातव्या,181 अभाषकत्रिविधस्तद्यथा-अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यो न जातुचिदपि भाषकत्वं प्राप्स्यति सोऽनाथपर्यवसितो यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तु भाषको भूत्वा भूयोऽप्यभाषको भवति स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहूर्त, भाषित्वा कश्चित्कालमवस्थाय पुनर्भाषकत्वोपलब्धेः, अथवा दीप अनुक्रम [४८७-४९४] Receesesesedeseete ~ 791~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy