SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], .....--- उद्देशक: [-], ------------- दारं [१४], - ---- मूल [२४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनाया: मलयवृत्ती. १८ कायस्थितिपदं प्रत सूत्रांक [२४५] चतुर्थक पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ ४॥” इति । गतमाहारद्वार, | अधुना भाषाद्वारमाह भासए णं पुच्छा, गो! जहनेणं एग समयं उको० अंतो, अभासए णं पुच्छा, गो! अभासए तिविधे पं०, तंअणाइए वा अपञ्जवसिए अणाइए वा सपअवसिए साइए वा सपञ्जवसिए, तत्थ णं जे से साइए वा सपञ्जवसिते से जहपणेणं अं० उ० वणप्फहकालो । दारं १५ (सूत्र २४६) परित्तएणं पुच्छा, गो०! परिचे दुविहे पं०, तं०-कायपरित्ते य संसारपरिते य, कायपरिने णं पुच्छा, गो०। जह• अंतो० उक्को असं० पुढविकालो असंखेज्जाओ उस्सप्पिणिओसप्पिणीतो, संसारपरिते णं पुच्छा, गो.ज. अंतो० उ० अणतं कालं जाव अवह पोग्गलपरियडू देसूर्ण । अपरिते णं पुच्छा, गो! अपरिचे दु. ५०,०-कायअपरित्ते य संसारअ०, कायअपरित्ते णं पुच्छा, गो.ज. अंतो० उ० वणस्सइकालो, संसारअपरित्ते णं पुच्छा, गो! संसारअपरिने दु. ५०, तं०-अणादीए वा सपअवसिते अणादीए वा अपञ्जवसिते, नोपरित्तेनोअपरिते णं पुच्छा, गो०! सादीए अपजवसिते, दारं १६ (सूत्र २४७) पञ्जत्तए णं. पुच्छा, गो० ज० अं० उ० सागरोवमसतहत्तं सातिरेग, अपज्जत्तए णं पुच्छा, गो० ज० उ० अंतो०, नोपजत्तएनोअपजत्तए णं पृच्छा, गो! सादीए अपञ्जवसिते । दारं १७ (सूत्र २४८) सुहुमे णं मते ! सुहुमित्ति पुच्छा, गो! ज. अंतो० उ० पुढविकालो, बादरे ण पुच्छा, गो.ज. अं० उ० असंखेनं कालं जाव खेचओ अंगुलस्स असंखेजति teaeeee दीप अनुक्रम [४८६] celeel ॥३९॥ अत्र (१८) कायस्थिति-पदे द्वाराणि (१५-२२)- "आहार, भाषा, परित्त, पर्याप्त, सूक्ष्म, संजी, भवसिद्धिक, अस्ति, चरिम" आरब्धानि ~ 790~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy