SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२३९] दीप अनुक्रम [४८०] प्रज्ञापनायाः मल य० वृत्ती. ॥३८७॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [८], मूलं [२३९] उद्देशक: [-], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१८], मुनि दीपरत्नसागरेण संकलित.. पूर्वोत्तरभवगते अन्तर्मुहुर्त्ते ते किलैकमन्तर्मुहूर्त्तमिति अन्तर्मुहूर्त्ताभ्यधिकानीत्युक्तं, शुक्कलेश्यासूत्रे त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि अनुत्तरसुरापेक्षया, तेषामुत्कर्षतः स्थितेः त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्, अन्तर्मुहूर्त्ताभ्यधिकत्व भावना च प्राग्वत्, अलेश्यः -- अयोगिकेवली सिद्धश्व, ततो न तस्यामप्यवस्थायामलेश्यत्वव्या घात इति साद्यपर्यवसितः । गतं लेश्याद्वारम् इदानीं सम्यक्त्वद्वारं तत्रेदमादिसूत्रम् - Education Internation सम्मदिट्ठी णं भंते ! सम्मदि० काल० १, गो० ! सम्मद्दिट्टी दुविहे पं० तं० – सादीए वा अपजवसिते सादीए वा सपअवसिते, तत्थ णं जे से सादीए सपअवसिते से जह० अंतो० उको० छावहिं सागरोबमाई साइरेगाई, मिच्छादिट्ठी णं भंते! पुच्छा०, गो० ! मिच्छादिट्टी तिविधे पं० तं० - अणाइए अपञ्जवसिए वा अणादीए वा सपजवसिए सादीए वा सपजबसिए, तत्थ णं जे से सादीए सपजवसिते से जह० अंतो० उको० अनंतं कालं अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्ततो अवङ्कं पोग्गलपरियहं देसूणं, सम्मामिच्छादिट्ठी णं पुच्छा, गो० ! जह० अंतो० को ० तो ० । दारं ९ । (सूत्रं २४० ) 'सम्मदिडी णं भंते!' इत्यादि, सम्यग् - अविपर्यस्ता दृष्टिः- जिनप्रणीतवस्तु तत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, स चान्तरकरणकालभाविना औपशमिकसम्यक्त्वेन सासादनसम्यक्त्वेन विशुद्धदर्शन मोहपुओदयसम्भविक्षायोपश- मिकसम्यक्त्वेन सकलदर्शनमोहनीयक्षयसमुत्थक्षायिक सम्यक्त्वेन वा द्रष्टव्यो, निर्वचनं --- सम्यग्दृष्टिर्द्विविधः प्रज्ञप्तः, अत्र (१८) कायस्थिति-पदे द्वारम् ( ९ ) - "सम्यक्त्व" आरब्धम् For Pale One ~778~ १८ कायस्थितिपदं ॥३८७ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy