________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], --------------- उद्देशक: [-], ------------- दारं [८], -------------- मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापनाया: मलय.वृत्ती.
१८ कायस्थितिपदं
प्रत सूत्रांक [२३९]]
॥२८॥
दीप अनुक्रम [४८०]
सलेसे णं भंते ! सलेसेचि पुच्छा, गो! सलेसे दुविधे पं०, ०–अणादीए या अपज्जवसिते अणादीए वा सपज्जवसिते, कण्हलेसे गंभंते ! कण्हलेसेत्ति कालतो केवचिरं होइ ?, गो० ! जह• अंतो० उक्को० तेत्तीसं सागरोचमाई अंतोमुहुत्तमब्भहियाई, नीललेसे णं भंते ! नीललेसेति पुच्छा, गो० ! जह• अंतो० उको० दस सागरोवमाई पलितोत्रमासंखिज्जइभागमभहियाई, काउलेसे गं पुच्छा, गो० ! जह• अंतो० उको तिण्णि सागरोवमाई पलितोवमासंखिजतिभागमभहियाई, तेउलेसे णं पुच्छा, गो० ! जह० अंतोमुहुचं उक्को दो सागरोक्माई पलितोवमासंखिञ्जतिभागमभहियाई, पम्हलेसे णं पुच्छा, गो.जह अंतो उको दस सागरोवमाई अंतोमुत्तमम्भहियाई, सुकलेसे णं पुच्छा०, गो० ! जह• अंतो० उक्को० तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, अलेसे गं पुच्छा, गो! सादीए अपज्जवसिते । दारं ८ (सूत्र २३९) 'सलेसे णं भंते' इत्यादि, सह लेश्या यस्य येन वा स सलेश्यः, स द्विविधः प्रज्ञप्तः, तद्यथा-अनादिरपर्यवसितो यो न जातुचिदपि संसारव्यवच्छेदं कर्ता अनादिसपर्यवसितो यः संसारपारगामी, 'कपहलेसे णं भंते ! इत्यादि, इह तिरश्था मनुष्याणां च लेश्याद्रव्याण्यन्तर्मुहूर्तिकानि, ततः परमवश्यं लेश्यान्तरपरिणाम भजन्ते, देवनेरयिकाणां तु पूर्वभवचरमान्तर्मुहूर्त्तादारभ्य परभवाद्यमन्तर्मुहूर्त यावत् अवस्थितानि ततः सर्वत्र जघन्यमन्तर्मुहूर्त तिर्यग्मनुष्याअपेक्षया द्रष्टव्यमुत्कृष्टं देवनैरयिकापेक्षया, तच्च विचित्रमिति भाव्यते, तत्र यदुक्तं-त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मु
॥३८॥
RELIGunintentiational
अत्र (१८) कायस्थिति-पदे द्वारम् (८)- "लेश्या" आरब्धम्
~776~