SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [७], -------------- मूलं [२३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: - प्रत सूत्रांक [२३८] दीप अनुक्रम [४७९] अंतोसु०, अकसाई णं भंते ! अकसादिति काल. १, गो० ! अकसादी दुविहे पं०, त०-सादीए वा अपज्जवसिते सादीए का सपज्जवसिते, तस्थ णं जे से सादीए सपञ्जवलिते से जह० एग समयं उको अंतो । दारं ७ । (सूत्र २३८) ST 'सकसाई णं भंते !' इत्यादि, सह कषायो येषां यैर्वा ते सकषाया-जीवपरिणामविशेषास्ते विद्यन्ते यस्य स| सकपायी, इदं सकलमपि सूत्र सवेदसूत्रबदविशेषेण भाचनीयं, समानभावेनोक्तत्वात् , 'कोहकसाई णं भंते!' इत्यादि, जघन्यतोऽप्यन्तर्मुहूर्त इति उत्कर्षतोऽप्यन्तर्मुहूर्तमिति-क्रोधकपायोपयोगस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तप्रमाणत्वात् , तथाजीवखाभाब्यात्, इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्षमिति, लोभकषायी जघन्येनेकं समय[मिति, यदा कश्चिदुपशमक उपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणीतः प्रतिपतन् लोभाणुप्रथमसमयसंवेदनकाल एव कालं कृत्वा देवलोकेषुत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकषायी मानकषायी मायाकपायी वा भवति तदा एकं समयं लोभकषायी लभ्यते, अथैवं क्रोधादिप्वप्येकसमयता कस्मान्न लभ्यते ?, उच्यते, तथाखाभाव्यात् , तथाहि-श्रेणीतः प्रतिपतन् मायाणुवेदनप्रथमसमये मानाणुवेदनप्रथमसमये क्रोधाणुवेदनप्रथमसमये या यदि कालं करोति कालं च कृत्वा देवलोकेषत्पद्यते तथापि तथाखाभाब्यात् येन कपायोदयेन कालं कृतवान् तमेव कषायोदयं तत्रापि गतः सन्जन्तर्मुहूर्तमनुवर्जयक्ति, एतच्चावसीयते अधिकृतसूत्रप्रामाण्यात्, ततोऽनेकसमयता क्रोधा-16 दिष्विति । अकषायसूत्रं वेदसूत्रमिव भावनीयं । गतं कषायद्वारमधुना लेश्याद्वारं, तत्रेदमादिसूत्रम् SAREarattinintamanand | अत्र (१८) कायस्थिति-पदे द्वारम् (८)- "कषाय" आरब्धम् ~775~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy