SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [१,२], --------- ----- मूलं [२३२] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३२] गाथा: प्रज्ञापना- इत्यादि, सुगम, नवरं नैरयिकास्तथामवखाभाब्यात् खभवाच्युत्वा अनन्तरं न भूयो नैरयिकत्वेनोत्पद्यन्ते, ततोM याः मल यदेव तेषां भवस्थितः परिमाणं तदेव कायस्थितेरपि इत्युपपद्यते जघन्यत उत्कर्पतश्च यथोक्तपरिमाणा कायस्थितिः। | स्थितिपदं यवृत्ती. तिरिक्खजोणिए णं भंते !' इत्यादि, तत्र यदा देवो मनुष्यो नैरयिको वा तिर्यक्षुत्पद्यते तत्र चान्तमुहूर्त स्थित्वा भूयः खगतो गत्यन्तरे या सामति तदा लभ्यते जघन्यतोऽन्तर्मुहूर्तप्रमाणा कायस्थितिः, उत्कर्षतोऽनन्तं कालं यावत् , तस्य चानन्तस्य कालस्य प्ररूपणा द्विधा, तद्यथा-कालतः क्षेत्रतश्च, तत्र कालतोऽनन्ता उत्सर्पिण्यवसपिण्यः, उत्सर्पिण्यवसर्पिणीपरिमाणं च नन्द्यध्ययनटीकातोऽवसेयं, तत्र सविस्तरमभिहितत्वात् , क्षेत्रतोऽनन्ता लोकाः, किमुक्तं भवति ?-अनन्तेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावत्योऽनन्ता उत्सप्पिSण्यवसर्पिण्यो भवन्ति तावतीर्यावत् तिर्यक् तिर्यक्त्येनावतिष्ठते, एतदेव कालपरिमाणं पुद्गलपरावर्त्तसङ्ख्यातो निरू पयति-अस येयाः पुद्गलपरावर्ताः, पुद्गलपरावर्तखरूपं च पञ्चसङ्ग्रहटीकायां विस्तरतरकेणाभिहितमिति ततोऽवधाय, इह तु नाभिधीयते, ग्रन्थगौरवभयात्, असङ्ख्याता अपि पुद्गलपरावर्ताः कियन्त इति विशेषसङ्ग्यानिरूपणा र्थमाह-'ते णं' इत्यादि, ते पुद्गलपरावर्त्ता आवलिकाया असलयेयभागः, किमुक्तं भवति ?-आवलिकाया अस-IIM३७५ कायतमे भागे यावन्तः समयास्तावत्प्रमाणा असत्ययाः पुदलपरावी इति, एतचैवं कायस्थितिपरिमाणं वन-1 स्पत्यपेक्षया द्रष्टव्यं न शेषतिर्यगपेक्षया, बनस्पतिव्यतिरेकेण शेषविरश्चामेतावत्कालप्रमाणकायस्थितेरसंभवात् , दीप अनुक्रम [४७१ -४७३] ~ 754~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy