SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], ------------- उद्देशक: [-], ------------- दारं [१,२], --------- ----- मूलं [२३२] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३२] प्रज्ञापनाया:मलयवृत्ती ॥७४॥ गाथा: कालतो केवगिर होर ?, गोयमा ! सादिए अपजवसिए । नेरइए ण मंते ! नेरइयजपजचएत्ति कालतो केवचिरं होइ', १८ कायगोयमा! जहणवि उकोसेणवि अंतोमुहुर्त, एवं जाव देवी अपज्जत्तिया । नरइयपजत्तए ण मैते । नेरहयपजत्त Mस्थितिपदं एत्ति कालतो केवचिरं होई , गोयमा ! जहनेणं दस वाससहस्साई अंतोमुत्तूणाई उकोसेणं तेत्तीसं सागरोषमाई अंतोमहनणाई । तिरिक्खजोणियपज्जत्तए णं भंते ! तिरिक्खजोणियपजत्तएत्ति कालतो केवचिरं होह, गोयमा ! जहश्रेणं अंतोमहतं उकोसेणं तिनि पलिओवमाई अंतोमुत्तूणाई, एवं तिरिक्खजोणिणिपज्जतियावि, एवं मणुस्सेवि मणुसीचि, एवं चेव देवपत्तए जहा नेरइयपत्तए, देवीपअचिया णं भंते । देवीपज्जत्तियत्ति कालतो केवचिरं होइ १. गोयमा ! जहरेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं पणपनं पलिओवमाई अंतोमुहुजूणाई । दारं २ (सूत्रं २३२) 'जीवगइंदियकाए' इत्यादि, प्रधर्म जीवपदं, किमुक्तं भवति -प्रथम जीवपदमधिकृत्य कायस्थितिर्वक्तव्या इति १ ततो गतिपदं २ तदनन्तरमिन्द्रियपदं ३ ततः कायपदं ४ ततो योगपदं ५ तदनन्तरं वेदपदं ६ ततः कपायपदं ७ ततो लेश्यापदं८ तदनन्तरं सम्यक्त्वपदं ९ ततो ज्ञानपदं १० तदनन्तरं दर्शनपदं ११ ततः संयतपदं १२ तत उपयोगपदं १३ तदनन्तरमाहारपदं १४ ततः परीत्तपदं १५ ततो भाषकपदं १६ ततः पर्याप्तपदं ॥३७४॥ १७ ततः सूक्ष्मपदं १८ संक्षिपदं १९ ततो भवसिद्धिकपदं २० तदनन्तरमस्तिकायपदं २१ ततश्चरमपदं २२ । एतेषां द्वाविंशतिसङ्ख्यानां पदानां कायस्थितिर्भवति ज्ञातव्या-यथा च भवति ज्ञातव्या तथा यथोद्देशं निर्देष्यते, अथ || दीप अनुक्रम [४७१-४७३] veer ~752~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy