SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], ------------ उद्देशक: [-1, ------------- दारं [१,२], -------- ----- मूलं [२३२] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३२] अथ अष्टादशपदं कायस्थितिनामकं प्रारभ्यते ॥१८॥ गाथा: तदेवमुक्तं सप्तदर्श पदं, अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे लेश्यापरिणाम उक्तः, सम्प्रति परिणामसाम्यात् कायस्थितिपरिणाम उच्यते, तत्र चेदमधिकारगाथाद्वयं जीव गइंदिय काए जोए वेए कसायलेसा य । सम्मत्तणाणदंसण संजय उवओग आहारे ॥१॥ भासगपरित्त पज्जत सुहूम सनी भवास्थि परिमे य । एतेसि तु पदाणं कायटिई होइ णायचा ॥२॥ जीवे णं भंते ! जीवेत्ति कालतो केवचिरं होइ?, गोयमा ! सबद्धं । दारं १ नेरइए गंभंते ! नेरइएत्ति कालओ केचिरं होई , भोयमा ! जहनेणं दस वाससहस्साई उकोसेणं तेचीसं सागरोबमाई ॥ तिरिक्खजोणिए णं भंते ! तिरिक्खजोणिएत्ति कालओ केचिर होइ !, गोपमा ! जह० अंतोमुहुतं उकोसेणं अर्थतं कालं अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्तओ अणंता लोगा असंखेजपोग्गलपरियहा ते णं पुग्गलपरियट्टा आवलियाए असंखिजहभागे । तिरिक्खजोणिणी णं भंते ! तिरिक्खजोणिणिति कालओ केवचिरं होइ ?, गोयमा। जहन्नेणं अंतोमुहु उक्कोसेणं तिनि पलिओचमाई पुवकोडिपुहुत्तमम्भहियाई ॥ एवं मणुस्सेवि मणुस्सीवि एवं चेव ॥ देवे णं भंते । देवत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहेब नेरइए, देवी णं भंते । देवित्ति कालतो केनचिरं होई, गोयमा ! जहनेणं दस वाससहस्साई उकोसेणं पणवर्ष पलिओवमाई । सिद्धे णं भंते ! सिद्धेचि Se25895 दीप अनुक्रम [४७१ -४७३] अथ पद (१८) "कायस्थिति" आरभ्यते अत्र (१८) कायस्थिति-पदे वारे (९ एवं २)-"जीव एवं गति आरब्धे ~ 751~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy