SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२२७] दीप अनुक्रम [४६५ ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशकः [४], दारं [-], मूलं [२२७] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित.. वरा चासौ प्रसन्ना च वरप्रसन्ना, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो व यथाखरूपं वेदितव्याः, वरप्रसन्नाविशेषणान्याह -- मांसला — उपचितरसा पेशला - मनोज्ञा मनोज्ञत्वादेव ईषत् - मनाकु ततः परम्परमाखादतया झटित्येवाग्रतो गच्छति ओष्ठेऽवलम्बते – लगतीत्येवंशीला ईषदोष्ठाबलस्विनी तथा ईषत् - मनाक् पानव्यवच्छेदे सति तत ऊर्ध्वं कटुका एलादिद्रव्यसम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येतियावत् तथा ईषत् - मनाक् ताम्रे अक्षिणी क्रियेते अनयेति ईपत्ताश्राक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथाखभावत्वात् 'उकोसमयपत्ता' इति उत्कर्षतीति उत्कर्षः स चासौ मदश्च उत्कर्षमदः तं प्राप्ता उत्कर्षमदप्राप्सा, एतदेव वर्णादिभिः समर्थयते-वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्येन गन्धेन प्राणेन्द्रियनिर्वृतिकरण रसेन परमसुखासिकाजनकेन स्पर्शेन मदपरिपाकाव्यभिचारिणा अत एवास्वादनीया विशेषतः खादनीया विस्वादनीया प्रीणयतीति प्रीणनीया 'कृदू बहुल' मिति वचनात् कर्त्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीया सर्वाणीन्द्रियाणि सर्व च गात्रं प्रह्लादयति इति सर्वेन्द्रियगात्रप्रहादनीया, एतावत्युक्ते भगवान् गौतम आह-' भवेयारूवा !' भगवन् !एतद्रूपा - एवंरूपरसोपेता पद्मलेश्या भवेत् !, भगवानाह - 'नो इणट्टे समट्ठे' इत्यादि प्राग्वत् ॥ 'सुकलेल्सा णं भंते!' इत्यादि, गुडखण्डे प्रसिद्धे शर्करा - काशादिप्रभवा मत्स्यण्डी - खण्डशर्करा पर्पटमोदकादयः सम्प्रदायादवसेयाः, शेषं सुगमं । तदेवमुक्तो लेश्याद्रव्याणां रसः, सम्प्रति गन्धमभिधित्सुराह Education International For Pernal Use On ~ 735~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy