SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [४], -------------- दारं [-], --------------- मूलं [२२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मज्ञापनायाः मल प्रत सूत्रांक [२२८] ॥३६॥ काइ ण भंते ! लेस्साओ दुन्भिगंधाओ पन्नत्ताओ?, गोयमा! तओ लेस्साओ दुभिगंधाओ पं०१, तं-कहलेस्सा नील. १७लेश्याकाउलेस्सा। कइ णं भंते ! लेस्साओ सुभिगंधाओ पचत्ताओ?, गोयमा! तओ लेस्साओ मुभिगंधाओ पं०, तं० तेउ० पदे उद्देशः पम्ह० सुक०, एवं तओ अविसुद्धाओ तओ बिसुद्धाओ तओ अप्पसत्थाओ तओ पसत्थाओ तओ संकिलिट्ठाओ तो असंकिलिट्ठाओ तओ सीतलुक्खाओ तओ निदुण्हाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ (सूत्र २२८) 'कइ णं भंते !' इत्यादि, सुगम, नवरं कृष्णनीलकापोतलेश्या दुरभिगन्धाः मृतगवादिकडेवरेभ्योऽप्यनन्तगुणदुरभिगन्धोपेतत्वात् तेजःपद्मशुक्ललेश्याः सुरभिगन्धाः पिथ्यमाणगन्धवाससुरभिकुसुमादिभ्योऽनन्तगुणपरमसुरभिगन्धोपेतत्वात् , उक्तं चोत्तराध्ययनेषु लेश्याध्ययने-"जह गोमडस्स गंधोणागमडस्स व जहा अहिमडस्स । एत्तो उ अणंतगुणो लेस्साणं अप्पसत्थाणं ॥१॥ जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण । एत्तो उ अणंतगुणो पसस्थलेसाण तिण्डंपि ॥२॥"[यथा गोमृतकस्य गन्धो हस्तिमृतकस्य वा यथाऽहिमृतकस्य । इतोऽनन्तगुण एवं लेश्यानामप्रशस्तानां ॥१॥ यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानां । इतोऽनन्तगुण एव प्रशस्तानां लेश्यानां तिसृणामपि ॥२॥] उक्तो गन्धपरिणामः, अधुना शुद्धाशुद्धत्वप्रतिपादनार्थमाह-एवं तओ अविसु- ॥६॥ द्धाओ ततो विसुद्धाओं' इति, एवम्-उक्तेन प्रकारेण आद्यास्तिस्रो लेश्या अविशुद्धा वक्तव्याः, अप्रशस्तवणेगन्ध-131 रसोपेतत्वात्, उत्तरास्तिस्रो लेश्या विशुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात् , ततश्चर्य वक्तव्याः-'कइ णं भंते ! eace-CEle दीप अनुक्रम [४६६] अथ लेश्याया: गन्ध-परिणामं वर्ण्यते ~ 736~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy