SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२२७] दीप अनुक्रम [४६५ ] प्रज्ञापना याः मल य० वृत्ती. ॥ ३६५॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [२२७] उद्देशकः [४], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित.. पदे उद्देशः ४ भवेत् कापोतलेश्या ?, भगवानाह - गौतम ! नायमर्थः समर्थः, किं तु इतः - अपरिपक्का फलादेरनिष्टतरिकैवेत्यादि ४ १७ लेश्याप्राग्वत् ॥ 'सेउलेस्सा णं भंते !' इत्यादि, तेषामेव जाम्रफलादीनां पक्कानां तत्रेषयत् किमपि पक्कं लोके पक्कं व्यवहियते तत आह--पर्यायापन्नानां परिपूर्णपाक पर्याय प्राप्तानां एतदेव वर्णादिभिर्निरूपयति-वर्णेन प्रशस्तेनएकान्ततः प्रशस्येन तथा प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शनोपेतानां वादग्रसः, एतावत्युक्ते गौतम आह-रसमधिकृत्य एतद्रूपा --- पक्कानादिफलरूपा तेजोलेश्या भवेत् १, भगवानाह - नायमर्थः समर्थः, किंतु परिपक्कान्रफलादेरिष्टतरिके| देवादि प्राग्वत् 'पम्हलेसाए पुच्छा' सूत्रपाठोऽक्षरगमनिका च प्राग्वत्, नवरं 'से जहानामए' इति सा - लोकप्र सिद्धा 'यथा' येन प्रकारेण नाम यस्याः सा यथानामिका पुंस्त्वं सूत्रे प्राकृतलक्षणवशात्, प्राकृते हि लिङ्गमनियतं, वदाह पाणिनिः खप्राकृतलक्षणे - 'लिङ्गं व्यभिचार्यपी'ति 'चन्द्रप्रभा इति वे 'ति चन्द्रस्येव प्रभा - आकारो बस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत् सीधु च बरसीधु वरा चासी वारुणी च वरवारुणी पत्रैः - धातकीपत्रैर्निष्पाद्य आसवः पत्रासवः एवं पुष्पासवः फलासवश्च परिभावनीयः चोओ – गन्धद्रव्यं तन्निष्पाद्य आतवः चोयासवः, पत्रादिविशेषेण व्यतिरिक्त आसव आसव इति गीयते, मधुमेरककापिशायनानि मद्यविशेषाः, मूलदलखर्जूरसारनिष्पन्न आसवः खर्जूरसारः मृद्वीका - द्राक्षा तत्सारनिष्पन्नो मृद्वीकासारः सुपकेक्षुरसमूलदलनिष्पन्नःसुपक्के रसः अष्टभिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् कालेव कालिका जम्बूफलकालिका Education International For Parts Only ~734~ ॥ ३६५॥ wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy