SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------- उद्देशक: [-1, ------------ दारं [-1, ------------ मूलं [...२३] + गाथा: (१८-४२) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३] स्कन्धस्य प्रतिपत्तव्यं, अन्येषां तु स्कन्धाः प्रत्येकमनेकप्रत्येकशरीरजीवात्मका इति सामर्थ्यादबसेयं, 'खंधावि अणेगजीविया' इति पूर्वमभिधानात् । अथ यदि प्रत्येकमनेकशरीरजीचाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते इति ?, तदवस्थानखरूपमाह-'जह सगले त्यादि, यथा सकलसर्पपाणां 'श्लेष्ममिश्राणां श्लेष्मद्रव्यविमिश्रितानां वलिता वर्तिरेकरूपा भवति, अथ ते सकलसर्षपाः परिपूर्णशरीराः सन्तः पृथक्खस्वावगाहनयाऽवतिष्ठन्ते 'तथा' अनयेवोपमया प्रत्येकशरीराणां जीवानां शरीरसहाताः पृथक्पृथक्खखावगाहना भवन्ति, बहश्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं कर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं सर्पपवैविक्त्यप्रतिपत्त्या पृथक्खखावगाहकप्रत्येकशरीरवैविक्त्यप्रतिपत्त्यर्थं। अत्रैव दृष्टान्तान्तरमाह-'जह वे'त्यादि, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलशष्कुलिका-तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्ति लैमिश्रिता सती यथा पृथक् २ खस्वावगाहतिला|त्मिका भवति कथञ्चिदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथक्खखावगाहनाच भवन्ति । उपसंहारमाह-सेत्तमित्यादि सुगम ॥ 'सेत्त'मित्यादि सुगम । सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाहसे किं तं साहारणसरीरवादरवणस्सइकाइया, साहारणसरीरवादरवणस्सइकाइया अणेगविहा पन्नता, तं०-अवए पणए सेवाले लोहिणी मिहुत्यु हुत्थिभागा(य)। अस्सकनि सीहकन्नी सिंउढि तनो मुसुंढी य ।। ४३ ।। रुरु कुण्डरिया जीरु छीर गाथा: 200rasasaraeneradorabar दीप अनुक्रम [४६-८१] REaratimallama aurary.com ~71~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy