SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [३], -------------- दारं -1, ------ ---------- मूलं [२२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२२३] जाणइ बहुतराग खेतं पासइ जाब वितिमिरतरागं पासइ, से तेणद्वेणं गोयमा! एवं बुच्चइ-काउलेस्से णं नेरइए नीललस्सं नेरइयं पणिहाय तं चेव जाच वितिमिरतरागं खेत्तं पासइ ॥ (सूत्र २२३) 'कण्हलेसे णं भंते ! इत्यादि, कृष्णलेश्यो भदन्त कश्चिन्नैरयिकोऽपरं कृष्णलेश्याकं प्रणिधाय-अवेक्ष्यावधिनाअवधिज्ञानेन सर्वतः-सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु समभिलोकमानो-निरीक्षमाणः कियत्-किंपरिमाणं क्षेत्र जानाति कियद्वा क्षेत्रमवधिदर्शनेन पश्यति !, भगवानाह-गौतम ! न बह क्षेत्रं जानाति नापि बहार क्षेत्रं पश्यति, किमुक्तं भवति-अपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूत क्षेत्रमवधिना जानाति पश्यति, एतदेवाह-न दूरम्-अतिविप्रकृष्ट क्षेत्रं जानाति | 1 नाप्यतिविप्रकृष्ट क्षेत्रं पश्यति, किं तु इत्वरमेय-खल्पमेवाधिक क्षेत्रं जानाति इत्वरमेवाधिक क्षेत्रं पश्यति, एतच्च सूत्रं समानपृथिवीककृष्णलेश्यनैरयिकविषयमवसेयमन्यथा व्यभिचारसम्भवात् , तथाहि-सप्तमपृथिवीगतः कृष्णलेश्याको नैरयिको जघन्यतो गव्यूतार्द्ध जानाति उत्कर्षतो गन्यूतं, षष्ठपृथिवीगतः कृष्णलेश्याको जघन्यतो गब्यूतमुत्कर्षतः सार्द्ध, पञ्चमपृथिवीगतः कृष्णलेश्याको जघन्यतः सार्द्ध गव्यूतमुत्कर्षतः किश्चिदूने द्वे गव्यूते, ततो द्विगुणत्रिगुणाधिकक्षेत्रसंभयाद् भवत्यधिकृतसूत्रस्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्यातिविशुद्धोऽपि कृष्णलेश्याको नैरविको भनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपादयिषुराह-से केण? दीप अनुक्रम [४६०] Mercedees ~715~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy