________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [३], -------------- दारं [-], -------------- मूलं [२२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२२२]
दीप
वट्टा सिय तेउलेसे उवषट्टर सिय पम्हलेसे उपवट्टर सिय सुकलेसे उबबट्टइ सिय जलेसे उववज्जइ तलेसे उवयह' एवं नीलकापोततेजःपद्मशुक्ललेश्याविषयाण्यपि सूत्राणि वक्तव्यानि 'चाणमंतरा जहा असुरकुमारा' इति | 'जलेसे उववजह तलेसे उबवट्टई' इति वक्तव्या इति, सर्वदेवानां लेश्यापरिणामस्याऽऽभवक्षयाद् भावात् , एवं| लेण्यापरिसङ्ख्यानं परिभाव्य ज्योतिष्कवैमानिकविषयाण्यपि सूत्राणि वक्तव्यानि, नवरं तत्र 'चयन्ती'सभिलपनीयं, तदेवमेकैकलेश्याविषयाणि चतुर्विंशतिदण्डकक्रमेण नैरयिकादीनां सूत्रापयुक्तानि तत्र कश्चिदाशङ्केत-प्रविरलैककनारकादिविषयमेतत् सूत्रकदम्बकं यदा तु बहवो भिन्नलेश्याकास्तस्यां गतायुत्पद्यन्ते तदाऽन्यथाऽपि वस्तुगतिर्भवेत्, एकैकगतधर्मापेक्षया समुदायधर्मस्य कचिदन्यथाऽपि दर्शनात्, ततस्तदाशङ्काऽपनोदाय येषां यावत्यो लेश्याः सम्भवन्ति तेषां युगपत्तावलेश्याविषयमेकैकं सूत्रमनन्तरोदितार्थमेव प्रतिपादयति-'से नूणं भंते ! कण्हलेसे नीललेसे काउलेसे नेरइए कण्हलेसेसु नीललेसेसु काउलेसेसु नेरइएसु उववजई' इत्यादि, समस्तं सुगमं । सम्प्रति कृष्णलेश्यादिनरयिकसत्कावधिज्ञानदर्शनविषयक्षेत्रपरिमाणतारतम्यमाह
कण्हलेसे णं भंते ! नेरइए कण्हलेस नेरइयं पणिहाए ओहिणा सबओ समंता समभिलोएमाणे केवतियं खेनं जाणइ केवइयं खेर्स पासइ, गो.1, णो बहुयं खेनं जाणइ णो बहुयं खेत्तं पासइ णो दूर खेत्तं जाणइ णो दूरं खेतं पासह इत्तरियमेव खितं जाणइ इत्तरियमेव खेनं पासइ, से केणडेणं भंते ! एवं बुचइ कण्हलेसे गं नेरइए तं चेव जाव इत्तरियमेव खेतं
अनुक्रम [४५९]
अथ लेश्याया: सम्बन्धे अवधिज्ञान-दर्शनस्य विषयक्षेत्र प्ररुप्यते
~713~