SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२१९ -२२१] दीप अनुक्रम [ ४५६ -४५८] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१७], उद्देशक: [२]. दारं [-], मूलं [२१९-२२१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापना १७ लेश्या पदे उद्देशः ॥ ३४९ ॥ दस अप्पा बहुगा तिरिक्खजोणियाण' मिति सुगमं, नवरमिहेमे पूर्वाचार्यप्रदर्शिते सङ्ग्रहणिगाथे- " ओहिय पर्णिदि १ याः मल-मुच्छिमा २ य गन्भे ३ तिरिक्खइत्थीओ ४ । संमुच्छगन्भतिरिया ५ मुच्छतिरिक्खी य ६ गर्भमि ७ ॥ १॥ सम्मु- २ य० वृत्तौ च्छिमगच्भ इत्थी ८ पणिदिति रिगित्थीया ९ य ओहित्थी १० । दस अप्पबहुगभेया तिरियाणं होंति नायचा ||२|| " 8 यथा तिरश्चामल्पबहुत्वान्युक्तानि तथा मनुष्याणामपि वक्तव्यानि, नवरं पश्चिमं दशममल्पबहुत्वं नास्ति, मनुष्याणामनन्तत्वाभावात् तदभावे काउलेसा अनंतगुणा इति पदासम्भवात् । अधुना देवविषयमल्पबहुत्वमाहू - 'एएसि णं भंते! देवाण' मित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, लान्तकादिदेव लोकेष्वेव तेषां सद्भावात्, तेभ्यः पद्मलेश्याः असङ्ख्येयगुणाः, सनत्कुमार माहेन्द्रब्रह्मलोक कल्पदेवेषु पद्मलेश्याभावात् तेषां च लान्तकादिदेवेभ्योऽसङ्ख्यातगुणत्वात्, तेभ्यः कापोत लेश्याः असङ्ख्येयगुणाः, भवनपतिव्यन्तरदेवेषु सनत्कुमारादिदेवेभ्योऽसङ्ख्येयगुणेषु कापोतलेश्यासद्भावात्, तेभ्योऽपि नीललेश्या विशेषाधिकाः, प्रभूततराणां भवनपतिभ्यन्तराणां तस्याः सम्भवात्, तेभ्योऽपि कृष्णलेश्या विशेषा|धिकाः प्रभूततमानां तेषां कृष्णलेश्याकत्वात्, तेभ्योऽपि तेजोलेश्याः सङ्ख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां | समस्तानां ज्योतिष्कसौधर्मेशान देवानां तेजोलेश्याभावात् ॥ अधुना देवीविषयं सूत्रमाह-'एएसि णं भंते । देवीण' मित्यादि देव्यश्च सौधम्र्मेशानान्ता एव न परत इति तासां चतस्र एवं लेश्यास्ततस्तद्विषयमेवाल्पबहुत्वमभिधित्सुना 'जाव तेउलेस्साण य' इत्युक्तं सर्वस्तोका देव्यः कापोतलेश्याः कतिपयानां भवनपतिव्यन्तरदेवीनां कापोतले Education Internationa For Parts Only ~702~ ॥ ३४९ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy