________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं २१९-२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२१९-२२१]
दीप अनुक्रम [४५६-४५८
श्याभावात् तेभ्यो विशेषाधिका नीललेश्याः प्रभूतानां भवनपतिन्यन्तरदेवीनां तस्याः संभवात् तेभ्योऽपि कृष्णले-19 श्या विशेषाधिकाः प्रभूतानां तासां कृष्णलेश्याकत्वात् , ताभ्यस्तेजोलेश्याः सङ्ख्येयगुणाः, ज्योतिष्कसौधर्मेशानदेबीनामपि समस्तानां तेजोलेश्याकत्वात् । सम्प्रति देवदेवीविषयं सूत्रमाह-एएसि णमित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, तेभ्योऽसङ्ख्येयगुणाः पद्मलेश्याः, तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, तेभ्यो नीललेश्या विशेपाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, एतावत्प्रागेव भावितं, तेभ्योऽपि कापोतलेश्याका देव्यः सङ्ख्ययगुणाः, ताथ भवनपतिभ्यन्तरनिकायान्तर्गता वेदितव्याः, अन्यत्र देवीनां कापोतलेश्याया असंभवात् , देव्यश्च । देवेभ्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणाः ततः कृष्णलेश्येभ्यो देवेभ्यः कापोतलेश्या देव्यः सङ्ग्येयगुणा अपि पटन्ते, ताभ्यो नीललेझ्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, अत्रापि प्राग्वद् भावना, ताभ्योऽपि
तेजोलेश्या देवाः सञ्जयेयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजो8 लेश्याकत्वात् , तेभ्योऽपि तेजोलेश्याका देव्यः सबेयगुणाः द्वात्रिंशद्गुणत्वात् । सम्प्रति भवनवासिदेवविषयं
सूत्रमाह-एएसिणं भंते !' इत्यादि, सर्वस्तोकास्तेजोलेश्या महर्द्धयो हि तेजोलेश्याका भवन्ति महर्द्धयश्चापे इति ते सर्वस्तोकाः, तेभ्योऽसङ्खयेयगुणाः कापोतलेश्याः, अतिशयेन प्रभूतानां कापोतलेश्यासंभवात् , तेभ्यो ।
~ 703~