________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [-], ---------------- उद्देशक: [-], ---------------- दारं [-], ---- मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
१ प्रज्ञाप
प्रत
प्रज्ञापनायाः मलय. वृत्तौ.
सुत्राक
॥१॥
जस्योपाङ्ग, तदुक्तार्थप्रतिपादनात् , उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाभिधानस्य मन्दमति-18 विनेयजनानुग्रहार्थतया सार्थकत्वात् । इदञ्चोपाङ्गमपि प्रायः सकलजीवाजीवादिपदार्थशासनात् शास्त्र, शास्त्रस्य नापदं उचादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयं मङ्गलं च वक्तव्यम्, उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादि- पोद्धात त्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥ इति” तत्र प्रयोजनं द्विधा-परमपरं च, पुनरे|कैकं द्विधा-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात् कर्तुरभाय एव, तथा-IN चोक्तम्-"एषा द्वादशाङ्गीन कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति,भुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादा-1 गमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात् कथञ्चित् कर्तृसिद्धिः, तत्र सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः परम्परं त्वपवर्गप्रासिः, उक्तं च-"सर्वज्ञोकोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतसानां, स प्राप्नोसचिराच्छिवम् ॥ ११॥" तदर्थप्रतिपादकस्याहतः किं प्रयोजनमिति चेत्, न किञ्चित् , कृतकृत्यत्वात् , प्रयोजन-1॥ मन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तख तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च-"तं च ॥ कहं वेइज्जइ ?, अगिलाए धम्म देसणाए उ" इति, श्रोतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परम्परं
१ तच्च कथं वेद्यते !, अग्लान्या धर्मदेशनायैव (० देसणाईहिं (माव०नि०)।
दीप
अनुक्रम
॥१
॥
'प्रज्ञापना' पदस्य उपोद्घात:
~6~