SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) -------- उद्देशक: [-1, ----------------- दारं -1, ---------------- मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत ॥ अहम् ॥ श्रीमदार्यश्यामाचार्यसंकलितम् श्रीमन्मलयगिर्याचार्यविरचितवृत्तिपरिकरितं श्रीप्रज्ञापनासूत्रम् सूत्राक दीप अनुक्रम जयति नमदमरमुकुटप्रतिविम्बच्छाविहितबहुरूपः । उद्धर्तमिव समस्तं विथं भवपङ्कतो वीरः ॥ १॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्ननं सत्त्वा जन्मजराव्याधिपरिहीणाः॥२॥ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशान्निरुपममश्नुवते ब्रह्म तनुभाजः ॥ ३॥ जडमतिरपि गुरुचरणोपास्तिसमुद्भूतविपुलमतिविभवः । समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥४॥ अथ प्रज्ञापनेति कः शब्दार्थः१, उच्यते, प्रकर्षण-निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितखरूपनिरूपणलक्षणेन ज्ञाप्यन्ते-शिष्यबुद्धावारोप्यन्ते जीवाजीवादयः पदार्था अनयेति प्रज्ञापना, इयं च समवायाख्यस चतुथों प्र. onal Lumiarary.org वृत्तिकारकृत् मङ्गल-गाथा:, प्रज्ञापना-शब्दस्य व्याख्या ~5~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy