SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], --------------- उद्देशक: [१], -------------- दारं -1, ---- ---------- मूलं [२१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२१३] प्रज्ञापना- इहासन्जिनः प्रथमपृथिव्यामेवोत्पद्यन्ते "अस्सन्नी खलु पढम"मिति [असंज्ञिनः खलु प्रथमां ] वचनात् , प्रथमायां |१७लेश्याया: मल- 18च पृथिव्यां न कृष्णलेश्या यत्र च पञ्चम्यादिषु पृथिवीषु कृष्णलेश्या न तत्रासचिन इति, तत्र मायिनो मिथ्या'य.वृत्ती. दृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निर्वतयन्ति, प्रकृष्टायां च तस्यां महती वेदना ॥३४२॥ इतरेषु विपरीतेति । असुरकुमारादयो यावत् व्यन्तरास्तावद्यथा ओधिका उक्तास्तथा वक्तव्याः, नवरं मनुष्याणां क्रियाभिर्विशेषः, तमेव विशेष दर्शयति-तत्थ णं जे ते' इत्यादि, तत्र-तेषु सम्यगष्टयादिषु मध्ये ये ते सम्यग्द-11 ष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयता असंयताः संयतासंयताश्च, 'जहा ओहियाण'मिति एतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथा-संयतानां द्वे क्रिये आरम्भिकी मायाप्रत्यया च,N कृष्णलेश्या हि प्रमत्तसंयतानां भवति नाप्रमत्तसंयताना, तेषां तु यथोक्तरूपे एव द्वे क्रिये, संयतासंयतानां तिस्रःआरम्भिकी पारिग्रहिकी मायाप्रत्यया च, असंयतानां चतस्रः-आरम्भिकी पारिग्रहिकी मायाप्रत्यया अप्रत्याख्यानक्रिया चेति । ज्योतिष्कवैमानिकास्तु आद्यासु तिसूषु लेश्यासु न पृच्छयन्ते, किमुक्तं भवति ?-तद्विषयं सूत्र न वक्तव्यं, तासां तेष्वभावात् , यथा च कृष्णलेश्याविपर्य सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावा ॥३४॥ द्, एतदेवाह-एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयवा' नीललेश्याविषयोऽपि सूत्रदण्डक एवमेव, केवलं कृष्ललेश्यापदस्थाने नीललेश्यापदमुच्चरितव्यमिति भावः, 'कापोतलेस्सा' इत्यादि, कापोतलेश्या हि दीप अनुक्रम [४५०] एeeeeeeeeeroesयलट अत्र मूल-संपादने शीर्षक-स्थाने एका स्खलना दृश्यते-अत्र “उद्देश: १" एव वर्तते तत् स्थाने "उद्देश: २" इति मुद्रितं ~688~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy