SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं -1, ------ ---------- मूलं [२१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२१३] तिसु लेसासु ण पुच्छिज्जंति, एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयवा, काउलेसा नेरइएहितो आरम्भ जाव वाणमंतरा, नवरं काउलेस्सा नेरइया वेदणाए जहा ओहिया । तेउलेसा गं भंते ! असुरकुमाराणं ताओ चेव पुच्छाओ, गो.! जहेब ओहिया तहेव नवरं वेयणाए जहा जोइसिया, पुढविआउवणस्सइपंचेदियतिरिक्खमणुस्सा जहा ओहिया तहेव भाणियबा, नवरं मणूसा किरियाहिं जे संजता ते पमत्ता य अपमचा य भाणियवा सरागवीयरागा नथि, वाणमंतरा तेउलेसाए जहा असुरकुमारा एवं जोइसियवेमाणियावि, सेसं तं चेव, एवं पम्हलेसावि भाणियबा, नवरं जेसि अस्थि, सुकलेस्सावि तहेब जेसिं अस्थि, सई तहेव जहा ओहियाणं गमओ, नवरं पम्हलेस्समुफलेस्साओ पंचेदियतिरिक्खजोणियमणूसवेमाणियाणं चेव, न सेसाणंति (सूत्रं २१३) । पन्नवणाए भगवईए लेस्साए पढमो उद्देसओ समत्तो। 'सलेसा णं भंते ! नेरहया' इत्यादि, यथा अनन्तरमौधिको-विशेषणरहितःप्राक् गम उक्तस्तथा सलेश्वगमोऽपि निरवशेषो वक्तव्यः यावद्वैमानिका:-वैमानिकविषयं सूत्रं, सलेश्यपदरूपविशेषणमन्तरेणान्यस्य विशेषणस्य कचिदष्यभावात् । अधुना लेश्याभेदकृष्णादिविशेषितान षडू दण्डकानाहारादिपदैविभणिपुराह-'कण्हलेसा णं भंते ! नेरइया'। इत्यादि, यथा औधिका-विशेषणरहिताः आहारशरीरोच्छ्रासकर्मवर्णलेश्यावेदनानियोपपाताख्यैनवभिः पदैः प्राय | नरयिका उक्तास्तथा कृष्णलेश्याविशेषिता अपि वक्तव्याः, नवरं वेदनापदे नैरयिका एवं वक्तव्याः-'माइमिच्छदिट्ठीउववन्नगा य अमायिसम्मदिट्ठीउववन्नगाय' इति, न चौधिकसूत्रे इव 'सन्निभूया य इति, कस्मादिति चेद् , उच्यते, दीप अनुक्रम [४५०] CeRecenese 2920228808808330 For P OW ~687~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy