SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२१३] दीप अनुक्रम [ ४५० ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-1, पदं [१७], मुनि दीपरत्नसागरेण संकलित.. Internationa उद्देशक: [१], मूलं [२१३] ..आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूत्रतो नीललेश्येव नैरयिकेभ्य आरभ्य यावद्यन्तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायां नैरयिका वेदनासूत्रे यथौधिकास्तथा वक्तव्याः - 'नेरइया दुबिहा पन्नत्ता-सन्निभूया य जसन्निभूया य' इत्येवं वक्तव्या इति भावः, असज्ञिनामपि प्रथमपृथिव्यामुत्पादात् तत्र च कापोतलेश्याभावात्, तेजोलेश्याविषयं सूत्रमाह- 'तेउलेस्सा णं भंते ! असुरकुमारा' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत एवासुरकुमारविषयं सूत्रमुक्तं, अत एव तेजोवायुविकलेन्द्रियसूत्रमपि न वक्तव्यं, असुरकुमारा अपि यथा प्रागोषत उक्तास्तथा वक्तव्याः, नवरं वेदनापदे यथा ज्योतिष्कास्तथा वक्तव्याः, 'सन्निभूया य असन्निभूया य' इति न वक्तव्याः, किंतु 'माइमिच्छदिट्टिउववन्नगा अमाइसम्मदिट्टिउवंवन्नगा' इति वक्तव्या इति भावः, असब्ज्ञिनां तेजोलेश्यावत्सूत्पादाभावात् पृथिव्यव्वनस्पतयः तिर्यक्रपञ्चेन्द्रिया मनुष्याश्च यथा प्रागोधिकास्तथा वक्तव्याः, नवरं मनुष्याः क्रियाभिर्ये संयतास्ते प्रमत्ताश्चाप्रमत्ताश्च भणनीयाः, उभयेषामपि तेजोलेश्यायाः संभवात्, 'सरागा बीबरागा य नत्थि'त्ति | सरागसंजया वी अरागसंजया य इति न वक्तव्या इत्यर्थः, वीतरागाणां तेजोलेश्याया असंभवेन वीतरागपदोपन्यासस्य तेजोलेश्यायाः सरागत्याव्यभिचारात् सरागपदोपन्यासस्य चायोगात्, 'वाणमंतरा तेउलेसाए जहा असुरकुमारा' इति तेऽपि 'माइमिच्छदिहिउवपन्नगा अमाइसम्मछिट्टिउपवनगा य' इत्येवं वक्तव्याः न तु 'सन्निभूया य असन्नि भूया य' इति, तेष्वपि तेजोलेश्यावत्सु मध्येऽसब्ज्ञिनामुत्पादाभावात् 'एवं पम्हलेसावि भाणियचा' इति, एवं - For Penal Use On ~689~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy