________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------- उद्देशक: [-1, ------------ दारं [-1, ------------ मूलं [...२३] + गाथा: (१५-१७) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [२३]
से किं तं बहुबीयगा ?, बहुवीयगा अणगविहा पं० त०-अत्थिय तेंदु कविढे अंबाडगमाउलिंग बिल्ले या। आमलग फणिस दालिम आसोठे उंबर बडे य ॥१५।। णग्गोह गदिरुक्खे पिप्परी सयरी पिलुक्खरुक्खे य । काउंवरि कुत्धुंभरि बोबा देवदाली य ॥१६॥ तिलए लउए छत्तोह सिरीस सत्तवन्न दहि बन्ने । लोद्धवचंदणज्जुणणीमे कुडए कयंबे या॥१७॥ जे यावन्ने तहप्पगारा, एतेसि णं मूलावि असंखेजजीविया कंदावि खंधावि सालावि पत्ता पत्तेयजीविया पुण्फा अणेगजीविया फला बहुवीयगा । से तं बहुबीयगा, से तं रुक्खा ।
अथ के ते बहुबीजकाः १, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अत्थिये'त्यादि गाथात्रय, एते IIच अर्थिकतिन्दुककपित्थअम्बाडकमातुलिबिल्वामलँकपनसदाडिमअश्वत्थउदुम्बरवटैन्यग्रोधनन्दिवृक्षपिप्पलीशत-1
रीप्लक्षकादुम्बरिकुस्तुम्मैरिदेवदालिसिलकैलयकच्छेत्रोपगशिरीषससर्पर्णदधिर्णलोद्रे (ड)धर्वचन्दनोर्जुननीपकुटैजकद-1 सम्बकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो वेदितव्याः, नवरमिहामलकादयो न लोकप्रसिद्धाः प्रतिपत्तव्याः,
तेषामेकास्थिकत्वात्, किन्तु देशविशेषप्रसिद्धा बहुवीजका एव केचन, “जे यावन्ने तहप्पगार'त्ति, येऽपि चान्ये । तथा-प्रकाराः-एवंप्रकारास्तेऽपि च बहुवीजका मन्तव्याः, एतेषामपि मूलकन्दस्कन्धत्वशाखाप्रवालाः प्रत्येकमस-1 हयेयप्रत्येकशरीरजीवकाः, पत्राणि प्रत्येकजीवकानि, पुष्पाण्यनेकजीवकानि, फलानि बहुवीजकानि, उपसंहारमाह-19 सेत्तमित्यादि निगमनद्वयं सुगमं ॥ सम्प्रति गुच्छप्रतिपादनार्थमाह
गाथा:
दीप अनुक्रम [४२-४६]
~67~