SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१९-२२] + गाथा दीप अनुक्रम [३८-४२] पदं [१], प्रज्ञापना याः मल य० वृत्ती. 8 8 ॥ ३१ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], मुनि दीपरत्नसागरेण संकलित दारं [-], मूलं [२३...] + गाथा: (१२-१४) आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः स्वाः प्रतीताः शालः-सर्जः 'अङ्कोल' त्ति अङ्कोठः प्राकृतत्वात्सूत्रे ठकारस्य छादेशः, 'अङ्कोठे ल' इति वचनात्, पीलु:प्रतीतः शेलुः- श्लेष्मातकः सल्लकी - गजप्रिया मोचकीमालुको देशविशेषप्रतीतौ बकुलः - केसरः पलाशः - किंशुकः करञ्जो - नक्तमालः पुत्रजीवको - देशविशेषप्रसिद्धः अरिष्टः- पिचुमन्दः विभीतकः - अक्षः हरीतकः - कोङ्कणदेशप्रसिद्धः कषायवहुलः भल्लातको यस्य महातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीधातकीप्रियालपूति(निम्ब) करञ्जश्लक्ष्णाशिंशपाऽशन पुन्नागनाग श्रीपर्ण्यशोका लोकप्रतीताः । 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽप्येकास्थिका वेदितव्याः, एतेषाम् - एकास्थिकानां मूलान्यप्यसङ्घषेयजीव कानि-असङ्ख्येयप्रत्येकशरीरजीवात्मकानि एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकमसङ्घयेयप्रत्येक शरीरजीवकाः, तत्र मूलानि यानि कन्दस्याधस्ताद् भूमेरन्तः प्रसरन्ति तेषामुपरि कन्दास्ते च लोकप्रतीताः, स्कन्धाः स्थुडाः, त्वचः - छल्लयः शाला:- शाखाः प्रबालाः - पलवाङ्कुराः 'पत्ता पत्तेयजीवय'त्ति पत्राणि प्रत्येकजीविकानि-एकैकं पत्रमे (कै) केन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय' ति पुष्पाण्यनेकजीवानि, प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि, उपसंहारमाह-' से तं एगट्टिया' सुगमं ॥ बहुवीजकप्रतिपादनार्थमाह For Parts On ~66~ १ प्रज्ञापनापदे बा दरपुत्ये कवन. (सू. २३) ॥ ३१ ॥ way org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy