SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१९-२२] + गाथा दीप अनुक्रम [३८-४२] पदं [१], प्र. ६ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [-], मूलं [ २३...] + गाथा: (१२-१४ ) आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः मुनि दीपरत्नसागरेण संकलित 'वलयानि' केतकीकदल्यादीनि तेपां हि त्वचा वलयाकारेण व्यवस्थितेति, 'हरितानि' तण्डुलीयकवास्तुलप्रभृतीनि 'औषध्यः ' फलपाकान्ताः ते च शाल्यादयः, जले रुहन्तीति जलरुहाः- उदकावकपनकादयः 'कुहणा' भूमिस्फोटाभिधानाः ते चाण्कायप्रभृतयः । सेकिन्तं रुक्खा १, २ दुविहा पण्णत्ता, तंजहा - एगडिया य बहुबीयगा य से किं तं एगहिया १, २ अणेगविहा पन्नत्ता, तंजा --- 'णिबंबजंबुकोसंबसालअंकुछ पीलु सेलू य । सल्लइमोयहमालय बउल पलासे करंजे य ॥ १२ ॥ पुचंजीवय रिद्वे लिए हरिड य मिलाए । उबेभरिया खीरिणि बोद्ध धायह पियाले ।। १३ ।। पूयनिंबकरओ सुण्डा तह सीसचा य असणे य । पुनागनागरुक्खे सीवण्णि तहा असोगे य ॥ १४ ॥ जे यावण्णे तहप्पगारा, एएसि णं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालावि पवालादि पत्ता पत्तेयजीविया पुण्फा अणेगजीविया फला एगद्विया, से तं एगडिया । तत्र 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमतो वृक्षप्रतिपादनार्थमाह-'से किं तमित्यादि, अथ के ते वृक्षाः १, सूरिराह-वृक्षा द्विविधाः प्रज्ञप्ताः, तद्यथा एकास्थिकाश्च बहुबीजकाथ, तत्र फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः, चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः, तथा प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तर्वर्त्तीनि बहूनि बीजानि येषां ते बहुबीजकाः, 'शेषाद्वे' ति कप्रत्ययः, अत्रापि चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः ॥ तत्रैकास्थिकप्रतिपादनार्थमाहअथ के ते एकास्थिकाः १, २ अनेकविधाः प्रज्ञप्ताः, तद्यथा- 'णिबंबे'त्यादि गाथात्रयं तत्र निम्वाग्रजम्बुकोश For Palsta Use On ~65~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy