________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [२०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०९]
दीप अनुक्रम [४४६]
प्रभूतो निर्जीर्ण इति विशुद्धवर्णाः, एतच समानस्थितिकासुरकुमारविषयं सूत्रं, एवं लेस्साएऽवी'ति एवं वर्णसूत्र-| वत् लेश्यासूत्रमपि वक्तव्यं, पूर्वोत्पन्नाः अविशुद्धलेश्या वक्तव्याः पश्चादुत्पन्ना विशुद्धलेश्या इति भावः, कात्र भावनेति चेदुच्यते-इह देवानां नैरयिकाणां च तथाभवखाभाव्यात् लेश्यापरिणाम उपपातसमयात् प्रभृत्याभवक्षयाद् भवति, यतो वक्ष्यति तृतीये लेश्योद्देशके-से नूणं भंते ! कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववजइ कण्हलेसे || उबट्टइ ?, जल्लेसे उबजइ तलेसे उबट्टइ ?' इति, अस्थायं भावार्थः-पञ्चेन्द्रियतिर्यग्योनिको मनुष्यो वा नरकेषुत्पद्यमानो यथाक्रमं तिर्यगायुषि मनुष्यायुषि वा क्षीणे नैरयिकायुः संवेदयमान ऋजुसूत्रनयदर्शनेन विग्रहेऽपि वर्तमानो
नारक एव लभ्यते तस्य च कृष्णादिलेश्योदयः पूर्वभवायुषि अन्तर्मुहूर्तावशेषायुष्के एव वर्तमानस्य भवति, तथा 18चोक्तम्-“अन्तमुत्तम्मि गए अन्तमुहुत्तम्मि सेसए चेव । लेस्साहि परिणयाहिं जीवा वचंति परलोयं ॥१॥"
[अन्तर्मुहूर्ते गतेऽन्तर्मुहूर्ते शेष एव । लेश्यायाः परिणामे जीवा ब्रजन्ति परलोकम् ॥१॥] एवं देवेश्वपि भावनीयं, तथा लेश्याध्ययने नैरयिकादिषु कृष्णादिलेश्यानां जघन्योत्कृष्टा च स्थितिरियमुक्ता-"दस वाससहस्साई काऊऍ ठिई जहनिया होइ । उक्कोसा तिन्नुदही पलियस्स असंखभागं च ॥१॥ नीलाएँ जहन्नठिई तिन्नुदहि असंखभाग पलियं च । दस उदही उकोसा पलियस्स असंखभागं च ॥२॥ कण्हाए जहनलिई दस उदही असंखभाग पलियं च ।। |तित्तीससागराई मुहुत्तअहियाई उक्कोसा ॥३॥ एसा नेरइयाणं लेसाण ठिई उ वनिया इणमो । तेण परं चोच्छामि
emoraeraaeeeeee9900
~677~