________________
आगम
(१५)
प्रत
सूत्रांक
[२०९ ]
दीप
अनुक्रम
[४४६]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दारं [-1,
पदं [१७],
मुनि दीपरत्नसागरेण संकलित..
उद्देशक: [१],
मूलं [२०९]
... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
॥२३६॥
प्रज्ञापना- २ णात् ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छ्वसन्ति अन्यदा तुच्छ्वसन्ति तत उच्यते आहयाः मल- चोच्डसन्तीति ॥ कर्म्मसूत्रमाह - 'असुरकुमारा णं भंते ! सधे समकम्मा' इत्यादि, अन्त्र नैरयिकसूत्रापेक्षया विपय० वृत्ती. र्यासः, नैरयिका हि पूर्वोत्पन्ना अल्पकर्माण उक्ता इतरे तु महाकर्माणः असुरकुमारास्तु ये पूर्वोत्पन्नास्ते महाकर्माणः इतरेऽल्पकर्माणः, कथमिति चेद्, उच्यते, इहासुरकुमाराः स्वभवादुद्धृतास्तिर्यक्षत्पद्यन्ते मनुष्येषु च, तिर्यक्षुत्पद्यमानाः केचिदेकेन्द्रियेषु पृथिव्यववनस्पतिपूत्पद्यन्ते केचित् पञ्चेन्द्रियेषु मनुष्येष्वपि चोत्पद्यमानाः कर्म्मभूमिकगर्भच्युत्क्रान्तिकमनुष्येपूत्पद्यन्ते न शेषेषु, पण्मासावशेषायुषश्च सन्तः पारभविकमायुर्वन्ति, पारभविकायुर्वन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपचिन्वन्ति, ततः पूर्वोत्पन्ना महाकर्म्मतराः, ये तु पश्चादुत्पन्नास्ते नाद्यापि पारभविकमायुर्वन्ति नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्म्मतराः, एतदपि सूत्रं समानस्थितिकसमानभवपरिमिता सुरक्कुमारविषयमवसेयं, पूर्वोत्पन्नका अपि बद्धपारभविकायुषः पश्चादुत्पन्ना अपि अबद्धपारभविकायुषः स्तोककालान्तरिता प्रायाः, अन्यथा तिर्यग्मनुष्ययोग्यप्रकृतिबन्धेऽपि पूर्वोत्पन्नकात् पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्तसंसारिकश्च महाकर्म्मतर एव भवति । वर्णसूत्रे ये ते पूर्वोत्पन्नकास्ते अविशुद्धवर्णतराः, कथमिति चेदुच्यते-- एतेषां हि भवापेक्षः प्रशस्तवर्णनाम्नः शुभस्तीत्रानुभाग उदयः, स च पूर्वोत्पन्नानां प्रभूतः क्षयमुपगत इति ते अविशुद्ध तरवर्णाः, इतरे तु पश्चादुत्पन्नतया नाद्यापि
For Parts Only
~676~
१७लेश्यापदम्
॥३३६ ॥