SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२०३] दीप अनुक्रम [४३९] “प्रज्ञापना” उपांगसूत्र-४ (मूलं+वृत्तिः) उद्देशक: [-], दारं [-1, मूलं [२०३] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१६], मुनि दीपरत्नसागरेण संकलित.. Eucation International - सरीरकायप्प० एवं जाव चरिदियाणं, पंचिदियतिरिक्खजोणियाणं पुच्छा, गो० ! तेरसविधे पओगे पं० तं० - सचमणप्पओगे मोसमणप्पओगे सच्चामोस० असचामोसमणप्प०, एवं वइप्पओगेबि, ओरालियसरीरकायप्प० ओरालियमीससरीरकाय प० वेउब्वियसरीरकायप्प० वेउब्वियमीससरीरकायप्य० कम्मासरीरकायप्पओगे, मणूसाणं पुच्छा, गो० ! पण्णरसविधे पओगे पं० तं० सचमणप्प० जाव कम्मासरीरकायप्प०, वाणमंतरजोइसियवेमाणियाणं जहा नेरड्याणं ( सूत्रं २०३ ) 'जीवाणं भंते ! कतिविधे पओगे पं०' इत्यादि, तत्र जीवपदे पञ्चदशापि प्रयोगाः, नानाजीवापेक्षया सदैव पञ्चदशानामपि योगानां लभ्यमानत्वात्, नैरयिकपदे एकादश, औदारिकौदारिकमि श्राहारकाहारकमिश्रप्रयोगांणां तेषामसम्भवात् एवं सर्वेष्वपि भवन पतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयं पृथिव्यादिषु वायुकायवर्जेष्वेकेन्द्रियेषु प्रत्येकं प्रत्येकं त्रयस्त्रयः प्रयोगाः औदारिकौदारिकमिश्रकार्मणलक्षणाः, वायुकायिकेषु पञ्च, वैक्रियवैक्रियमिश्रयोरपि तेषां सम्भवात्, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं चत्वारः औदारिकमौदारिकमिश्रं कार्मणमसत्यामृषाभाषा च, शेषास्तु सत्यादयो भाषास्तेषां न सम्भवन्ति 'विगलेसु असच मोसेव' [ विकलेषु असत्यामृषैव ] इति वचनात्, पञ्चेन्द्रियतिर्यग्योनिकानां त्रयोदश आहारकाहारकमिश्रयोस्तेषामसम्भवादसम्भवश्चतुर्दशपूर्वाधिगमासम्भवात्, मनुव्येषु पञ्चदशापि, मनुष्याणां सर्वभावसम्भवात् । अधुना जीवादिषु पदेषु नियतप्रयोगभावं विचिन्तयिषुरिदमाह - जीवाणं भंते! किं सच्चमणप्पओगी जाब किं कम्मसरीरकायप्पओगी १, जीवा सवेवि ताव होज सचमणप्पओगीवि For Parts Only ~643~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy