SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [२०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- या: मल२०वृत्ती. १६ प्रयोगपदं प्रत सूत्रांक ॥३१९॥ [२०२ कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा यद्यपि मिश्रत्वमुभयनिष्ठं तथाप्यौदारिके प्रवेश आहारकबलेनेत्याहारकस्य प्रधानत्वात तेन व्यपदेशो नौदारिकेणाहारकमिश्रमिति ६ । एतच सिद्धान्ताभिप्रायेणोक्तं, कार्मग्रन्थिकाः पुनक्रि- यस्य प्रारम्भकाले परित्यागकाले च वैक्रियमिश्रमाहारकशरीरस्य प्रारम्भकाले परित्यागकाले च आहारकमिश्र, न त्वेकस्यामप्यवस्थायामौदारिकमिश्रमिति प्रतिपन्नाः, तैजसकामणशरीरप्रयोगो विग्रहगती समुद्घातावस्थायां वा सयोगिकेवलिनस्तृतीयचतुर्थपञ्चमसमयेषु, इह तैजसं कार्मणेन सहाव्यभिचारीति युगपत्तैजसकार्मणग्रहणं, अमूनेव पञ्चदश प्रयोगान् जीवादिषु स्थानेषु चिन्तयन्नाह जीवाणं भंते ! कतिविधे पओगे पणते ?, गो! पण्णरसविधे पण्णते, सञ्चमणप्पओगे जाव कम्मासरीरकायप्पओगे, नेरयाणं भंते । कतिविधे पओगे पष्णते, गो! एकारसविधे पओगे पं०, तं0---सञ्चमणप्पओगे जाव असचामोसवयप्पओगे बेउवियसरीरकायप्पओगे वेउवियमीससरीरकायप्पओगे (तेया) कम्मासरीरकायप्पओगे, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं पुच्छा, गो० तिविहे पओगे पं०, ०-ओरालियसरीरकायप्पओगे ओरालियमीससरीरकायप्पओगे कम्मासरीरकायप्पओगे य, एवं जाव वणस्सइकाइयाणं, णवरं वाउकाइयाणं पंचविहे पओगे पं०, तं ओरालियकायप्पओगे ओरालि यमीससरीरकायप्पओगे य वेउबिए दुविधे कम्मासरीरकायप्पओगे य, बेईदियाणं पुरुछा, गोचिबिहे पओगे पं०, तं०--असञ्चामोसवइप्पओगे ओरालियसरीरकायप्प० ओरालियमीससरीरकायप्प० कम्मा 05020393929 दीप अनुक्रम [४३८] ॥३१॥ 'कस्य जीवस्य कतिविधा प्रयोगा वर्तते?' तत् प्ररुपणा क्रियते ~642~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy