SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [२०२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: अथ षोडशं पदं ॥१६॥ १६ प्रयोगपदं प्रत सूत्रांक प्रज्ञापनाया: मलय० वृत्ती. ॥३१॥ [२०२ दीप तदेवं व्याख्यातं पञ्चदशमधुना षोडशमारभ्यते-तस्य चायमभिसम्बन्धः-इहानन्तरपदे प्रधानपदहेतुत्वादिन्द्रियवतामेव लेश्यादिसद्भावात् विशेषत इन्द्रियपरिणाम उक्तस्ततस्तदनन्तरमिह परिणामसाम्यात् प्रयोगपरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम्कतिविहे णं भंते ! पओगे पं० १, गो! पण्णरसबिहे पओगे पं०, त--सच्चमणप्पओगे १ असच्चमणप्पओगे २ सच्चामोसमणप्पओगे ३ असचामोसमणप्पओगे ४ एवं वइप्पओगेबि चउहा ८ ओरालियसरीरकायप्पओगे ९ ओरालियमीससरीरकायप्पओगे १० वेउवियसरीरकायप्पओगे ११ वेउब्वियमीससरीरकायप्पओगे १२ आहारकसरीरकायप्पओगे . १३ आहारगमीससरीरकायप्पओगे १४ (तेया) कम्मासरीरकायप्पओगे १५ (मूत्रं २०२) 'कइविहे णं भंते ! इत्यादि, कतिविधः कतिप्रकारः, णमिति वाक्यालङ्कारे, भदन्त ! प्रयोगः प्रज्ञप्तः ?, प्रयोग| इति प्रपूर्वस्य 'युजिरायोगे' इत्यस्य घान्तस्य प्रयोगः, परिस्पन्द क्रिया आत्मव्यापार इत्यर्थः, अथवा प्रकर्पण युज्यते-व्यापार्यते क्रियासु सम्बन्ध्यते वा साम्परायिकर्यापथकर्मणा सहात्मा अनेनेति प्रयोगः ''नानी'ति करणे घन्ध अनुक्रम [४३८] | ॥३१७॥ अथ पद (१६) "प्रयोग" आरभ्यते ... अत्र 'प्रयोग'स्य पञ्चदश भेदा: प्ररुप्यते ~638~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy