SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [२], --------------- दारं [-], --------------- मूलं [२०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०१] जघन्यत एक द्वौ (चीन) वा भवानुत्कर्षतः सङ्ख्येयान् न पुनरसङ्ख्येयान् अनन्तान् वा, ततो नैरयिकस्य विजयादित्वेऽतीतानि द्रव्येन्द्रियाणि न सन्तीत्युक्तं, पुरस्कृतानि अष्टौ षोडश वा, विजयादिषु द्विरुत्पन्नस्यानन्तरभवे नियमतो मोक्षगमनात्, एवं यथा नैरयिकस्य नैरयिकत्वादिषु चतुर्विशती स्थानेषु चिन्ता कृता तथा असुरकुमारादीनामपि प्रत्येक कर्तव्या, पूर्वोक्तभावनाऽनुसारेण च खयमुपयुज्य परिभावनीया, भावेन्द्रियसूत्राण्यपि सुगमान्येव, केवलं द्रव्येन्द्रियगतभावनानुसारेण तत्र भावना भावयितव्या ॥१५॥ दीप अनुक्रम [४३७] इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां पञ्चदश मिन्द्रियाख्यं पदं समाप्तम् ॥ BSITE24 अत्र पद (१५) "इन्द्रिय" परिसमाप्तम् ~637~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy