SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१९६] दीप अनुक्रम [४२६] न्तीति सिद्धं, पुद्गलानां तत्तत्सामग्रीवशतो विचित्रपरिणमनखभावतया आहाररूपतयाऽपि तेषां परिणमनसम्भवात् , केवलमेतद् प्रष्टव्यं ते नैरयिका जानन्तीत्यादि, प्राकृतत्वात् क्रियाहेतुत्वेऽपि वर्तमाना, ततोऽयमर्थ:-जानन्तः । पश्यन्त आहारयन्ति उताजानन्तोऽपश्यन्त इति , भगवानाह-अजानन्तोऽपश्यन्त इति, कस्मादिति चेत्, उच्यते, तेषामतिसूक्ष्मतया चक्षुरादिपथातीतत्वात् नैरयिकाणां च कार्मणशरीरपुद्गलालम्बनावधिज्ञानविकलत्वात् ।। एवमसुरकुमारादिविषयाण्यपि सूत्राणि तावद् वाच्यानि यावत्तिर्यक्रपञ्चेन्द्रियसूत्रं । मनुष्यसूत्रे 'सन्निभूया य' इति संझिनो भूताः संज्ञिभूताः संज्ञित्वं प्राप्ता इत्यर्थः, तद्यतिरिक्ताः असंज्ञिभूताः, संझी चेह विशिष्टावधिज्ञानी परिगृह्यते यस्य ते कार्मणशरीरपुद्गला विषयमा विनति, शेषं सुगमं । वैमानिकसूत्रे 'मायीमिच्छदिट्टी'इत्यादि, माया-तृतीयः कषायः साऽन्येषामपि कषायाणामुपलक्षणं माया विद्यते येषां ते मायिन उत्कटरागद्वेषा इत्यर्थः ते च ते मिध्यादृ-IN ष्टयश्च मायिमिथ्यादृष्टयस्तथारूपा उपपन्नका-उपपन्ना मायिमिथ्यादृष्टपुपपन्नकास्तद्विपरीता अमायिसम्यग्दृष्टयुपप-1 नकाः, इह मायिमिथ्याटपपन्नकग्रहणेन नवमवेयकपर्यन्ताः परिगृह्यन्ते, यद्यप्यारातीयेष्वपि कल्पेषु वेयकेषु च सम्यग्दृष्टयो देवाः सन्ति तथापि तेषामवधिन कार्मणशरीरपुद्गल विषय इति तेऽपि मायिमिथ्यादृष्टयुपपन्नका इब मायिमिथ्यारष्टयुपपन्नका इत्युपमानतो मायिमिथ्यादृष्टयुपपन्नकशब्देनोच्यन्ते, ये त्वमायिसम्यग्दृष्टयुपपन्नकास्तेऽनुत्तरसुराः, तेऽपि द्विविधा-तद्यथा-अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च, अनन्तरम्-अव्यवधानेनोपपन्नकाः अनन्तरो ~611~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy