SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१९६] प्रज्ञापना- या मल- य. वृत्तौ. Rec ॥३०॥ दीप अनुक्रम [४२६] पश्यति च, यथोक्तम्-"सवतो जाणइ केवली सच्चतो पासइ केवली" [ सर्वतो जानाति केवली सर्वतः पश्यति ||१५इन्द्रिकेवली ] स्तुतिकारोऽप्याह-"समन्ततः सर्वगुणं निरक्ष"मिति, छमस्थस्त्वकोपाङ्गनामकर्मविशेषसंस्कृतैरेवेन्द्रियद्वा- यपदे रैर्जानाति पश्यति चेति छद्मस्थग्रहणं, अत एवेह छमस्थो विशिष्टावधिज्ञानविकलः परिगृह्यते, तेषां निर्जरापुद्गलानां उद्देशः १ 'आणत्त'मिति अन्यत्वं, द्वयोरनगारयोः सम्बन्धिनोर्ये निर्जरापुद्गलाः तेषां परस्परं भिन्नत्वमिति भावः 'नानात्वं परनिरपेक्षमेकस्यैव वर्णादिकृतं वैचित्र्यं 'ओमत्वं' अवमता हीनत्वमितियावत् 'तुच्छत्वं' निःसारता 'गुरुलघुत्वे'प्रतीते, भगवानाह-नायमर्थः समर्थः, नायमों युक्त्युपपन्नः, छपस्थमनुष्यस्तेषां निर्जरापुद्गलानामन्यत्वादिकं जानाति पश्यति, अत्रैवार्थे प्रश्नमाह-से केणटेणं भंते' इत्यादि, सुगर्म, भगवानाह-देवेवि य णमित्यादि, देवोऽप्यस्त्येकः कश्चित्कर्मपुद्गलविषयावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदप्यन्यत्वादिकं जानाति पश्यति वा, किमुक्त भवति?-देवानां किल मनुष्येभ्यः पटुतराणि इन्द्रियाणि विद्यन्ते, तत्र देवोऽपि तावन्न जानाति न पश्यति | या किमुत मनुष्य इति ?, 'से एएण'मित्याद्युपसंहारवाक्यं सुगर्म, 'सुहुमा णं ते'इत्यादि, एतावन्मानेन सूक्ष्मास्ते पुद्गलाः निर्जरापुद्गलाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, गौतमस्य भगवत्कृतं सम्बोधनमेतत् , सर्वलोकमपि ते एवंरूपाः अत्यन्तसूक्ष्माः पुद्गलाः अवगाव तिष्ठन्ति पुद्गलाः न तु बादररूपाः, अन्यथा सांव्यवहारिकप्रत्यक्षविरोधप्रसक्तः, सर्वलोकस्पर्शिनस्ते पुद्गलास्ततोऽयमपि प्रश्न:-'नेरइया णं भंते ! इत्यादि, नैरयिकास्तावत्तान् निर्जरापुद्गलानाहारय ॥३०॥ ~610~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy