SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१९६] दीप अनुक्रम [ ४२६] प्रज्ञापनायाः मल ५० वृत्ती. ॥२०४॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-1, मूलं [१९६] उद्देशक: [१], ... आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१५], मुनि दीपरत्नसागरेण संकलित.. पपन्नकाः उपपत्तिप्रथमसमयवर्तिन इत्यर्थः, परम्परया उपपन्नकाः परम्परोपपन्नकाः, उत्पत्त्यनन्तरं द्वित्रादिसमयवर्त्तिन इत्यर्थः, तत्रानन्तरोपपन्नका न जानन्ति न पश्यन्ति तेषां एकसामयिकोपयोगासम्भवादपर्यासित्वाच परम्परोपपन्नका अपि द्विधा - पर्याप्तका अपर्याप्तकाश्च तत्रापर्यासा न जानन्ति न पश्यन्त्यपर्याप्तत्येन सम्यगुपयोगासम्भवात् पर्याप्ता अपि द्विधा - उपयुक्ताः अनुपयुक्ताश्च, तत्रानुपयुक्ता न जानन्ति न पश्यन्ति, सामान्यरूपतया विशेपरूपतया वा परिच्छेदस्य प्रणिधानमन्तरेण कर्त्तुमशक्यत्वात्, ये तूपयुक्तास्ते जानन्ति पश्यन्ति च कथमिति चेत् ?, उच्यते-दहावश्यके अवधिज्ञानविषयचिन्तायामिदमुक्तं "संखेज कम्मदवे लोगे घोवूणगं पलियं' अस्थायमर्थः - कर्मद्रव्याणि कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति, अनुत्तरमुराश्च सम्पूर्ण लोकनाडी पश्यन्ति, "सम्भिन्न लोगनालिं पासंति अणुत्तरा देवा" [पश्यन्त्यनुत्तरा देवाः संपूर्णा लोकनाडीं ] इति वचनात्, ततस्ते उपयुक्ता जानन्ति पश्यन्ति चावधिज्ञानेन तान्निर्जरापुद्गलानिति, आहारयन्तीति च सर्वत्रापि लोमाहारेणेति प्रतिपत्तव्यं । इन्द्रियाधिकारादयमपि प्रश्नः - Eucation Internation अहायं पेहमाणे मणूसे अदायं पेहति अत्ताणं पेहर पलिभागं पेहति १, गो० ! अद्दायं पेइति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असं मणि दुद्धं पाणं तेलं फाणियं वसं (सूत्रं १९७ ) 'अदायं पेहमाणे' इत्यादि, 'अहाय'मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्श प्रेक्षते आहोश्विदा For Parts Only ~612~ १५ इन्द्रियपदे | उद्देशः १
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy