________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१९२]
गुणा फासिदियस्स कक्खडगरुयगुणा अणंतगुणा फासिंदियस्स कक्खडगुरुयगुणहितो तस्स घेच मउयलहुयगुणा अणंतगुणा जिम्भिदियस्स मउयलहुयगुणा अणंतगुणा घाणिदिवस मउयलहुयगुणा अणंतगुणा सोतिंदियस्स मउपलहुयगुणा अणंतगुणा चविखदियस्स मउयलहुयगुणा अणंतगुणा (सूत्रं १९२)
'सोइंदिए गं भंते !' इत्यादि निगदसिद्धं, अल्पबहुत्वद्वारमाह-'एएसिणं भंते ।' इत्यादि, सर्वस्तोकं चक्षुरि-N |न्द्रियमवगाहनार्थतया, किमुक्तं भवति?-सर्वस्तोकप्रदेशावगाढं चक्षुरिन्द्रियं, ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्येयगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाहनाभावात् , ततोऽपि माणेन्द्रियमवगाहनार्थतया सङ्ख्येयगुणमतिप्रभूतेषु प्रदेशेषु । तस्यावगाहनोपपत्तेः, ततोऽपि जिद्धेन्द्रियमयगाहनार्थतया असङ्ख्येयगुणं, तस्याकुलपृथक्त्वपरिमाणविस्तारात्मकत्वात्,18 यस्तु दृश्यते पुस्तकेषु पाठः सङ्ख्येयगुणं इति सोऽपपाठो, युक्त्यनुपपन्नत्वात् , तथाहि-चक्षुरादीनि त्रीण्यपीन्द्रियाणि प्रत्येकमङ्गुलासङ्ख्येयभागविस्तारात्मकानि, जिह्वेन्द्रियं अङ्गुलपृथक्त्वविस्तारमतोऽसङ्खवेयगुणमेव तदुपपद्यते न तु सङ्ख्येयगुणमिति, ततः स्पर्शनेन्द्रियं सहयेयगुणं, तथाहि-अङ्गुलपृथक्त्वप्रमाणविस्तारं जिह्वेन्द्रियं, पृथक्त्वं द्विप्रभृत्यानवभ्यः स्पर्शनेन्द्रियं तु शरीरप्रमाणमिति सुमहदपि तदुपपद्यते सयेयगुणमिति, यस्तु बहुपु पुस्तकेषु दृश्यते पाठोडसङ्ख्येयगुणमिति सोऽपपाठो, युक्तिविकलत्वात् , तथाहि-आत्माङ्गुलपृथक्त्वपरिमाणं जिद्धेन्द्रियं शरीरपरिमाणं तु स्पर्शनेन्द्रियं शरीरं तूत्कर्षतोऽपि लक्षयोजनप्रमाणं ततः कथमसङ्ख्येयगुणमुपपद्यते इति ?, अनेनैव च क्रमेण प्रदेशार्थ
दीप अनुक्रम [४२२]
टcentee
SAREauratonintenmarkomal
~595~