SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनाया मलयवृत्ती. १५इन्द्रियपदे उद्देशः१ प्रत सूत्रांक [१९२] ॥२९॥ दीप अनुक्रम [४२२] तयाऽपि सूत्रं भावनीयं, उक्तप्रकारेणैव चोभयसूत्रमपि, यानि कर्कशगुरुगुणादिसूत्राणि तानि पाठसिद्धानि, नवरमल्पबहुत्वसूत्रे चक्षुःश्रोत्रप्राणजिह्वास्पर्शनेन्द्रियाणां यथोत्तरं कर्कशगुरुगुणा अमीषामेव पश्चानुपूर्ध्या यथापूर्व मृदुलघु- गुणा अनन्तगुणास्तथैवो(वयथो)त्तरं कर्कशतया यथापूर्व चातिकोमलतयोपलभ्यमानत्वात् , युगपदुभयाल्पबहुत्वसूत्रे फासिंदियकक्खडगुरुयगुणेहितो तस्स चेव मउयलहुयगुणा अणंतगुणा' इति, शरीरे हि कतिपया एवं प्रदेशा उपरिवर्तिनः शीतातपादिसम्पर्कतः कर्कशा वर्तन्ते अन्ये तु बहवस्तदन्तर्गता अपि मृदव इति घटन्ते स्पर्शनेन्द्रियस्य कर्कशगुरुगुणेभ्यो मृदुलघुगुणा अनन्तगुणा इति । अमून्येव संस्थानादीन्यल्पबदुत्वपर्यन्तानि द्वाराणि नैरयिकेषु चिन्तयतिनेरइयाणं भंते ! कइ इंदिया पं० १, गो०! पंच, तं०-सोर्तिदिए जाव फासिदिए, नेरइयाणं भते! सोतिदिए किसलिए पं०१, गो! कलंबुयासंठाणसंठिते पं०१, एवं जहा ओहियाणं बत्तवया भणिता तहेव नेरइयागंपि जाव अप्पाबहुयाणि दोष्णि, नवरं नेरइयाणं भंते ! फासिदिए किंसंठिए पं०१, गो०! दुविधे पं०, तं-भवधारणिजे य उत्तरवेउविते य, तत्थ णं जे से भवधारणिजे से णं इंडसंठाणसंठिते पं०, तत्थ पंजे से उत्तरवेउविते सेवि तहेव, सेसं तं चेव ।। असुरकुमाराणं भंते ! कइ इंदिया पं०१, गो०1 पंच, एवं जहा ओहिवाणिजार अप्पाबहुगाणि दोणिवि, नवरं फासिदिए दुविधे - पण्णते, तं०-भवधारणिजे य उत्तरउबिते य, तत्व ण जे से भवधारणिजे से णं समचउरससंठाणसंठिते पं०, तत्थ ॥२९६॥ ~596~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy