________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं -1, ------ ---------- मूलं [१९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१९१]
IS त्मना जिह्वाया रसवेदनलक्षणः प्रतिप्राणि प्रसिद्धो व्यवहारः स व्यवच्छेदमानुयाद् , एवं प्राणादिविषयेऽपि यथायोग|
गन्धादिव्यवहारोच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसेयं नोच्छ्याङ्गुलेनेति, आह च भाष्यकृत्| "इंदियमाणेवि तयं भयणिज्जं जं तिगाउयाईणं । जिभिदियाइमाणं संववहारे विरुज्झज्झा ॥१॥" अस्या अक्षरगमनिका-'तत्' उच्छ्याङ्गुलमिन्द्रियमानेऽपि आस्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपिशब्दार्थः, 'भजनीयं विकल्पनीयं, कापि न गृह्यते इत्यर्थः, किमुक्तं भवति ?-स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां प्रायमन्येन्द्रियपृथुत्वपरिमाणचिन्तायां न प्राचं, तेषामात्माङ्गुलेन परिमाणकरणात् इति, कथमेतदवसेयं इति चेत् ? अतआह–'यत्' यस्मात् सर्वेषामपि इन्द्रियाणां उच्छ्याङ्गुलेन परिमाणकरणे त्रिगव्यूतादीनामादिशब्दात् द्विगन्यूता दिपरिग्रहो जिहेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत, यथा च विरुध्यते तथाऽनन्तरमेव भाषितमिति । सम्प्रति कतिप्रदेशावगाहनाद्वारं प्रतिपादयति
सोईदिए णं भंते ! कतिपदेसोगाढे पं०१, गो! असंखेजपएसोगाढे पं०. एवं जाव फासिदिए । एएसिण भंते ! सोतिदियचक्खिदियघाणिदिय जिभिदियफासिंदियाणं ओगाहणट्ठयाए पएसट्टयाए ओगाहणपएसट्टयाए कतरेशहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गो। सवयोवे चक्खिदिते ओगाहणद्वयाते सोतिदिए ओमाहणट्ठयाते संखेजगुणे धाणिदिए ओगाहणद्वयाते संखेजगुणे जिभिदिए ओगाहणयाए असंखेजगुणे फासिदिए ओगाहणट्टयाए
celeseeeee
दीप अनुक्रम [४२१]
Reace
ईन्द्रियस्य प्रदेश-अवगाहना
~593~