SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१८९ -१९०] + गाथा दीप अनुक्रम [४१६ -४१८] प्रज्ञापनायाः मल य० वृत्तौ . ॥२९१॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [-] पदं [१४], ---------- उद्देशक: [-], मूलं [१८९-१९०] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः लोणं, एवं नेरइया जाव वैमाणिया । जीवा णं भंते! कतिहि ठाणेहिं अट्ठ कम्मपगडिओ उवचिर्णिसु १, गो० । चउहिं ठाणेहिं अट्ट कम्मपगडीओ उवचिर्णिसु, तं०- कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया, जीवा णं भंते! पुच्छा, गो० ! चउहिं ठाणेहिं उवचिणंति जाव लोभेणं, एवं नेरइया जाय बेमाणिया, एवं उवचिणिस्संति । जीवा णं ते! कतिहि ठाणेहिं अह कम्मपगडीओ बंधिसु ?, गो० ! चउहिं ठाणेहिं, अट्ट कम्मपगडिओ बंधिसु तं ० कोहेणं माणे जाव लोभेणं, एवं नेरइया जाव वैमाणिया, बंधि बंति बंधिस्संति, उदीरंसु उदीरंति उदीरिस्संति, वेदिंसु वेति वेदसंति, निज्जरंसु निज्जरेंति निज्जरिस्संति, एते जीवाइया वैमाणियपज्जवसाणा अट्ठारस दंडगा जाव वेमागिया, निज्जरिंसु निज्जरैति निअरिस्संति, - आतपतिट्टिय खेतं पच्चर्णताणुबंधि आभोगे । चिण उवचिण बंध उदीर वेद तह निजरा चैव ॥ १ ॥ ( सूत्रं १९० ) इति पण्णवणाए भगवईए कसायपयं समत्तं ॥ १४ ॥ Eaton Into 'कविहे णं भंते!" इत्यादि, यदा परस्यापराधं सम्यगवबुद्ध्य कोपकारणं च व्यवहारतः पुष्टमवलम्ब्य नान्यथाऽस्य | शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदा स कोप आभोगनिर्वर्तितः, यदा त्वेवमेव तथाविधमुहूर्त्तवशाद्गुणदोपविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनाभोग निर्वर्त्तितः २ उपशान्तः - अनुयावस्थः ३ अनु- 8 पशान्तः - उदयावस्थः ४, एवमेतद्विषयं दण्डकसूत्रमपि भावनीयं, एवं मानमायालोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः । सम्प्रति फलभेदेन कालत्रयवर्तिनां भेदमभिधातुकाम आह— 'जीवा णं ॥२११॥ For Penal Use Only १४ कषा यपदं ~ 586~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy