SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], ----------- उद्देशकः -1, ------------- दारं [-], ------------- मूलं [१८६-१८८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१८६-१८८] दीप अनुक्रम मनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्थु पडुचेति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य-दुःसं स्थितं विरूपं वा 'उपधि प्रतीसेति यत् यस्योपकरणं तस्य तत् चौरादिनाऽपहियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि, सम्प्रति सम्यग्दर्शनादिगुणविघातित्वेन भेदमाह-काविहे णं भंते' इत्यादि, अनन्तानुबन्ध्यादिशब्दार्थमने कर्म-13 प्रकृतिपदे वक्ष्यामो, भावार्थस्त्वयं-सम्यक्त्वगुणविघातकृदनन्तानुबन्धी देशविरतिगुणविघाती अप्रत्याख्यानः सर्व|विरतिगुणविघाती प्रत्याख्यानावरणः यथाख्यातचारित्रविघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेण |चिन्तयति, एवं मानमायालोमा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः। सम्प्रत्येतेषामेव K क्रोधादीनां निर्वृतिभेदतोऽवस्थाभेदतश्च भेदमाह कतिविधे णं भंते ! कोधे पं० १, गो० चउधिहे कोहे पं०, तंजहा-आभोगनिवत्तिए अणाभोगनिवत्तिए उनसते अणुवसते, एवं नेरइयाणं जाव चेमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चचारि दंडगा । (सूत्रं १८९)जीवा पं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, गो० चउहिं ठाणेहिं अट्ठ कम्मपगडिओ चिणि तं--कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिर्णति, गो०! चउहि ठाणेहि, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया । जीवाणं भंते! कतिहिं ठाणेहिं अट्ट कम्मपगडीओ चिणिस्संति ?, गो! चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिसंति, तं०-कोहणे माणेणं भायाए [४१३ -४१५]] | क्रोधस्य चत्वारः भेदा: (अन्य-प्रकारेण), अष्ट-कर्मप्रकृतेः उपादानं ~585~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy