SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ...-------- उद्देशक: [-], ---------- दारं [-1, ----------- मूलं [१८४-१८५] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: 4 प्रत सूत्रांक [१८४ प्रज्ञापना- याः मल- यवृत्ती. १४ कषायपदं औदारिकवक्रियाहारकतेजांस्यगुरुलघूनि द्रव्याणि ] इति वचनात् , 'सुन्भिसद्दे' इति शुभशब्दः, 'दुम्भिसद्दे' इति अशुभशब्दः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां त्रयोदशं पदं समाप्तम् ॥ १३ ॥ अथ चतुर्दशं पदं ॥१४॥ -१८५] ॥२८९॥ गाथा: दीप अनुक्रम [४०८-४१२] तदेवं व्याख्यातं त्रयोदशं पदमिदानी चतुर्दशमारभ्यते-तस्य चायमभिसम्बन्धः, इहानन्तरपदे गत्यादिलक्षणो जीवपरिणाम उक्तः सामान्येन, सामान्यं च विशेषनिष्ठम् , अतः स एव विशेषतः कश्चित् कचित् प्रतिपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकपायभावात् 'सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलान् आदत्ते (तत्त्वा० अ०९सू०२) इति वचनात् प्रधानबन्धहेतुत्वाचादावेव विशेषतः कषायपरिणामप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रम्कति भंते ! कसाया पण्णचा, मो० चत्तारि कसाया पं०, ०-कोहकसाए माणकसाए मायाकसाए लोभकसाए, नेरहयाण भंते ! कतिकसाया पं०१, गो० चत्वारि कसाया पं०१, ०-कोहकसाए जाव लोभकसाए, एवं जाव वेमाणियाणं । (मत्र १८६) कतिपतिहिए णं भंते ! कोहे पं०१, गो० चउपतिहिए कोहे पं०, तं०-आयपतिहिए परपतिहिए तदुभयपतिहिए अप्पइद्विते, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं ॥२८॥ अत्र पद (१३) “परिणाम" परिसमाप्तम् अथ पद (१४) "कषाय" आरभ्यते **. 'कषाय'स्य चतुर्विध-भेदाः, क्रोध-आदीनाम् प्रतिष्ठितता-उत्पत्ति-भेदस्य वर्णनं ~582~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy