________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], ----------- उद्देशकः -1, ------------- दारं [-], ------------- मूलं [१८६-१८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१८६
-१८८]
दीप अनुक्रम [४१३-४१५]]
दंडओ। कति(हि) भंते ! ठाणेहिं कोहुप्पत्ती भवति ?, गो० चउहि ठाणेहिं कोहुप्पत्ती भवति, तं०-खेत्तं पडुच्च वधु पहुच सरीरं पडुच्च उवहिं पडुच्च, एवं नेरइयाणं जाव बेमाणियाणं । एवं माणेणवि मायाएवि लोभेणवि, एवं एतेवि चत्तारि दंडगा। (मत्र १८७) कतिविधे णं भंते ! कोधे पष्णते?, मो०! चउबिहे कोहे पं०, तं-अणंताणुबंधि कोहे अपञ्चक्खाणे कोहे पचक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाब वेमाणियाणं । एवं माणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा (सूत्रं १८८)
'कइ णं भंते ! कसाया' इत्यादि, कति-कियत्सङ्ख्याकाः [कषायाः,]णमिति पूर्ववत् , भदन्त !-परमकल्याणयोगिन् | कपायाःप्रज्ञप्ताः, 'कृप विलेखने' कृपन्ति-विलिखन्ति कर्मरूपं क्षेत्र सुखदुःखशस्त्रोत्पादनायेति कषायाः, ओणादिक। आयप्रत्ययो निपातनाच ऋकारस्य अकारः, यदिवा कलुषयन्ति-शुद्धसभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति । कपायाः पूर्ववत् आयप्रत्ययः निपातनाच कलुपशब्दस्य णिजन्तस्य कषायादेशः, उक्तं च-"सुहदुक्खबहुस्सइयं कम्मक्खेतं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति बुचंति ॥१॥" निर्वचनसूत्रं क्षुण्णाये, नरयिकादिदण्डकसूत्रमपि सुगम, 'कइपइटिए णं भंते ! इत्यादि, कतिषु-कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः?, भगवानाह-चतुष्प्रतिष्ठितः, तद्यथा-आत्मप्रतिष्ठित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति ?-खयमाचरितस्य ऐहिकं प्रत्सपायमयबुद्ध्य कश्चिदात्मन एवोपरि कुध्यति तदा आत्मप्रतिष्ठितः क्रोध
~583~