SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१]. --------...-...--- उद्देशक: [-]. ------------------ दारं [-], ...........-- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ese प्रज्ञापनायाः मलयवृत्ती. प्रत सूत्रांक [१३] E २६॥ दीप अनुक्रम [२२] रतः श्लक्ष्णास्ते च ते वादरपृथिवीकायिकाश्च श्लक्ष्णवादरपृथिवीकायिकाः, अथवा श्लक्ष्णा च सा बादरपृथिवी च २ सा १ प्रज्ञापकायः-शरीरं येषां ते श्लक्ष्णवादरपृथिवीकायाः त एव स्वार्थिकेकप्रत्ययविधानात् श्लक्ष्णवादरपृथिवीकायिकाः, चशब्दो नापदे श्लवक्ष्यमाणस्वगतानेकभेदसूचकः, खरा नाम पृथिवीसङ्घातविशेष काठिन्यविशेष चापना तदात्मका जीवा अपि खरा क्ष्णपृथ्वी. |स्ते च ते बादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाः, अथवा पूर्ववत्प्रकारान्तरेण समासः, चशब्दः खगतषक्ष्यमाणचत्वारिंशद्भेदसूचकः॥ से किं तं सहबायरपुढचिकाइया ?, सहबायरपुढविकाइया सत्चविहा पन्नता, तंजहा-किण्हमत्तिया नीलमत्तिया लो-11 हियमत्तिया हालिहमत्तिया सुकिल्लमत्तिया पाण्डुमत्तिया पणगमत्तिया, सेत्तं साहबादरपुढविकाइया । (स. १४). अथ के ते श्लक्षणवादरथिवीकायिकाः, सरिराह-श्शक्षणवादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तवि-1 धत्वं तद्यथेत्यादिनोपदर्शयति, कृष्णमृत्तिकाः-कृष्णमृत्तिकारूपा एवं नीलमृत्तिका लोहितमृत्तिका हारिद्रमृत्तिका शुक्लमृत्तिकाः, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तं, पाण्डुमृत्तिका नाम देशविशेपे या धूलीरूपा सती पाण्डू इति प्रसिद्धा, ISI तदात्मका जीवा अप्यभेदोपचारात् पाण्डुमृत्तिकेत्युक्ताः, 'पणगमट्टियत्ति' नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलापरपर्यायः पङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, निगमनमाह-सेत्तं सहवायरपुढविकाइया, सुगमम् ॥ ॥२६ ~56~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy