SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१२] दीप अनुक्रम [२१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दार [-], मूलं [१२] पदं [१], उद्देशक: [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत् -"सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिपु 'सिय आ हारए सिय अणाहारए" इति, सर्वासामपि च पर्यातीनां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ता "अश्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्त रूपवगत भेदद्वयसूचकः, ये पुनः स्वयोग्यपर्याप्तिपरिसमातिविकलास्तेऽपर्या साः अपर्याप्ताश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिबन्धनस्वगतभेदद्वयसूचकः, तथाहि - द्विविधाः सूक्ष्मपृथिवीकायिका अपर्याप्तास्तद्यथा-लब्ध्या करणैश्च तत्र येऽपर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि शरीरेन्द्रियादीनि न तावन्निर्वर्त्तयन्ति अथचावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारमाह- 'सेत' मित्यादि, त एते सूक्ष्मपृथिवी कायिकाः ॥ तदेवं सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह से किं तं बादरपुढचिकाइया ?, बादरपुढविकाइया दुविहा पनचा, तंजहा सण्हबादरपुढविकाइया य खरबादरपुढविका(इया य (सू. १३) अथ के ते वादरपृथिवीकायिकाः १, सूरिराह - पादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-लक्ष्णवादरपृथिवीकायिकाच खरवादरपृथिवी कायिकाच, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अध्युपचा For Parts Only ~55 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy