________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१]. --------.. -..-- उद्देशक: -]. ----------------- दारं [-], .............-- मुलं [१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
प्रज्ञापनायाः मलय०वृत्ती.
सूत्रांक [१२]
॥२५॥
दीप
परिणमयति सा शरीरपर्याप्तिः, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः, १ प्रज्ञापतथा चायमर्थोऽन्यत्रापि भङ्ग्यन्तरेणोक्ता, पञ्चानामिन्द्रियाणां प्रायोग्यान् पुगलान् गृहीत्वाऽनाभोगनिवर्तितेन
नापदे सूवीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति, यया पुनरुच्छ्वासप्रायोग्यान् पुद्गलानादायोच्छ्वासरूपतया परिणम
क्ष्मपृथ्वी
कायपु. य्यालम्च्य च मुञ्चति सा उच्छासपर्याप्तिः, यया तु भाषाप्रायोग्यान पुद्गलानादाय भाषात्वेन परिणमय्यालम्च्य च
(सू.१२) मुञ्चति सा भाषापर्यासिः, यया पुनर्मनःप्रायोग्यान् पुद्गलानादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मन:पर्यासिः, एताच यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रियादीनां सजिनां चतुःपञ्चषट्सङ्ख्या भवन्ति, उक्तं च । प्रज्ञापनामूलटीकाकृता-“एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च सजिना पट" इति, उत्पत्तिप्रथमसमय एव | एता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते, क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिस्ततः18 शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मु-18 न कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यते, यत आहारपदे द्वितीयोद्देशके सूत्रमिदम्-आहारपजत्तिए अपज्जत्तए णं भंते ! किं आहारए अणाहारए ?, गोयमा ! नो आहारए अणाहारए ॥२५॥ इति. तत आहारपर्याप्त्याऽपर्याप्सो विग्रहगतावेयोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात् , तत एकसामयिकी आहारपर्याप्तिनिवृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्याप्त्याऽपर्याप्तः
अनुक्रम [२१]
स
Santaura
n
d
murary.org
~ 54~