SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [११] दीप अनुक्रम [२०] प्र. ५. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दार [-], मूलं [११] पदं [१], उद्देशक: [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सापर्यासभेदसूचकः, बादराश्च ते पृथिवीकायिकाश्च वादरपृथिवीकायिकाः, अत्रापि चशब्दः शर्करवालुकादिभेदसूचकः, तत्र सूक्ष्मपृथिवीकायिकाः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत्सकललोकव्यापिनो, बादराः प्रतिनियतदेशचारिणः, तच्च प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते ॥ तत्र सूक्ष्मपृथिवीकायिकानां स्वरूपं जिज्ञासुरिदमाह- से किन्तं सुहुमढविकाइया १, २ दुबिहा पण्णत्ता, तंजहा-पजत्तसुडुमपुढविकाइया य अपचसुहुमपुढविकाइया य, से तं सुहुमपुढविकाइया । ( स. १२ ) अथ के ते सूक्ष्मपृथिवीकायिकाः १, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञताः, तद्यथा- पर्याप्तसूक्ष्मपृथिवीकायिकाञ्चापर्यातसूक्ष्मपृथिवीकायिकाश्च तत्र पर्याप्तिर्नाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति ? - उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानां यः शक्तिविशेषः आहारादिपुद्गलख लर सरूपताऽऽपादान हेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखल र सरूपतापरिणमनहेतुः, सा च पर्याप्तिः पोढा आहारपर्याप्सिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिः प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनः पर्याप्तिश्च तत्र यया वाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जा शुक्रलक्षणससधातुरूपतया For Parts Only ~ 53~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy