SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ................-- उद्देशक: [-],---------------- दार [-], --------------- मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०] पृथ्वीका यप्रज्ञा. दीप प्रज्ञापना- प्रज्ञप्ता, एकेन्द्रियाणां पञ्चविधत्वात् , तदेव पञ्चविधत्वमाह-'तंजहे'त्यादि, पृथिवी-काठिन्यादिलक्षणा प्रतीता प्रज्ञापया: मल- सैय कायः-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, खार्थे इकप्रत्ययः, आपो-द्रवास्ताच नापदे एय. वृत्ती. प्रतीता एव ताः काय:-शरीरं येषां तेऽप्कायाः अप्काया एवाप्कायिकाः, तेजो-वह्निः तदेव कायः-शरीरं येषां ते केन्द्रिय॥ २४ ॥ तेजस्काया तेजस्काया एव तेजस्कायिकाः, वायुः-पवनः स एव कायो येषां ते वायुकायाः वायुकाया एच वायुका-IN यिकाः, बनस्पतिः-लतादिरूपः स एव काय:-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिका (सू.१०) |यिकाः । इह सर्वभूताधारत्वात् पृथिव्याः पृथिवीकायिकानां प्रथममुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, अप्कायिकाथ तेजःप्रतिपक्षभूतास्तत्तदनन्तरं तेजस्कायिकानामुपादानं, तेजश्च वायुसम्पर्कतः प्रवृद्धिमुपयाति तत (सू.११) ISI एतदनन्तरं वायुकायिकग्रहणं, वायुध दूरस्थितो वृक्षशाखादिकम्पनतो लक्ष्यते ततस्तदनन्तरं वनस्पतिकायिकोपा-15॥ दानं ॥ सम्प्रति पृथिवीकायिकमनवबुध्यमानस्तद्विषयं शिष्यः प्रश्नं करोति| से किं तं पुढविकाइया, पुढविकाइया दुविहा पण्णचा, तंजहा-सुहुमपुडविकाइया य वादरपुढविकाइया य । (सू० ११) अघ के ते पृथिवीकायिकाः, सूरिराह-पृथिवीकायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकाधिकाथा ॥ २४ ॥ बादरपृथिवीकायिकाच, सूक्ष्मनामकर्मोदयात्सूक्ष्माः बादरनामकर्मोदयाद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, चशब्दः खगतपर्या अनुक्रम [१९] | अत्र पृथ्विकाय-जीवस्य प्रज्ञापना आरभ्यते ~ 52~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy