SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [...१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मल य०वृत्ती. प्रत सूत्रांक [...१८०] ॥२८॥ हस्राणि षट् एकोनषश्यधिकानि पूर्वाङ्गशतानि, तत ऊ च इदमन्यत् उद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चा- १२ शरीशत् सहस्राणि त्रीणि शतानि पत्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१९५३५६ ॥ २१७०६५९ । तथा I |च पूर्वाचार्यप्रणीता अत्र गाथा-"मणुयाण जहन्नपदे एक्कारस पुवकोडिकोडीउ । बावीस कोडिलक्खा कोडिस-18 हस्साई नुलसीई ॥१॥ अद्वैव य कोडिसया पुषाण दसुत्तरा तओ होति । एकासीई लक्खा पंचाणउई सह-18 स्साई ॥२॥ छप्पण्णा तिन्नि सया, पुवाणं पुछवणिया अण्णे । एचो पुवंगाई इमाई अहियाई अण्णाई ॥३॥ लक्खाई एगवीसं पुर्वगाण सयरी सहस्सा य । छच्चेवेगूणहा पुधंगाणं सया होति ॥४॥ तेसीइ सयसहस्सा पण्णासं खलु भवे सहस्साई । तिणि सया छत्तीसा, एवइया अविगला मणुया ॥५॥” इति, इमामेव सङ्ख्या विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-अहव णं छण्णउईछेयणगदायी रासी' इति, 'अहवणे'ति प्राग्वत्, पण्णवतिच्छेदनकानि यो राशिर्ददाति स षण्णवतिछेदनकदायी राशिः, किमुक्तं भवति ?-यो राशिरर्द्धनार्दैन छिद्यमानः पण्णवतिं वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स पण्णवतिछेदनकदायी राशिरिति, का पुनरेवंविध इति चेत्, उच्यते, एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ', उच्यते, इह ॥२८१॥ प्रथमवर्गश्छिद्यमानो वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि छेदन-1 कानि, तत्र प्रथममष्टी द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्थमेक इति, एवं तृतीयवर्गोऽष्टौ छेदनकानि प्रयच्छति, रब्यकरeceoe दीप अनुक्रम [४०४] ~566~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy