________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [...१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[...१८०
दीप अनुक्रम [४०४]
| ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ एतान्येकोनत्रिंशदङ्कस्थानानि, एतानि च कोटीकोव्यादिद्वारेण
कथमपि अभिधातुं न शक्यन्ते ततः पर्यन्तवर्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसङ्ग्रहमात्र पूर्वपुरुषप्रणीतेन गाथाद्वयेASI नाभिधीयते-'छत्तिषिण तिण्णि सुण्णं पंचेव य नव यतिण्णि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिषणेव (तिण्णि) |ति चउ छटो ॥१॥ दो चउ इको पंच दो छक्कगेकग(गं च )छेव । दो दो णव सत्तेव य ठाणाई उवरि हुंताई ॥२॥" (छत्तिनि तिनि सुन्न पंचेव य नव य तिन्नि चत्तारि । पंचेव तिण्णि नव पञ्च सत्त तिन्नेव तिन्नेव ॥१॥चउ छद्दो || चउ एको पण छोकगो य अटेव । दो दो नव सत्तेव य अंकहाणा पराहुंता ॥२॥ इत्यनुयोगद्वारवृत्ती) अथवाऽयमकस्थानप्रथमाक्षरसङ्ग्रहः 'छत्तितिसु पण नव ति च पति ण प स ति ति चउ छंदो। च एप दो छ ए अबे बेण स पढमक्खरसन्तियट्टाणा ॥१॥ एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाहैः परिस-8 बानं कृतं तदुपदर्शयति, तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग चतुरशीतिर्लक्षाश्चतुरशीतिर्लक्षैर्गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणं-ससतिः कोटिलक्षाणि पटपञ्चाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते | तत इदमागतं,एकादश पूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्त
राणि पूर्वकोटीशतानि एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, 18 अत ऊ पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गर्भागहरणं, तत्रेदमागतं-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गस
~565~